पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(49.41] तृतीय [२१] द्विामी मो इ॒मं नो॑ य॒ज्ञम॒मृते॑षु॒ घेटीमा हुरूपा जनिवेदो सुषम्व | स्कानमन्त॒ भेद॑सो घृ॒तस्य॒ होन॒ शान प्रव॒यो नि॒षय॑ ॥ १ ॥ हुए । हुन्या | जातवेदः । पस्य | । होरिति । प्र । अज्ञान | प्रथमः । नि॒ऽसच॑ ॥ १ ॥ ! ह॒भम् । न॒ः 1 च॒हम् । अ॒मृते॑ | पेट स्तो॒काना॑म् ॥ अ॒ग्ने॒ । मेष॑सः । मृत बेहद इमानि हवौषि सावत्र बचाइका बासिय प्रशान घृ॒तव॑न्तः पावक ते स्काः तन्ति॒ मद॑सः । स्वर्मन् दे॒क्ये॒ श्रेष्ठं नो घड नार्य॑म् ॥ २ ॥ घृ॒ऽव॑न्तः । पु॒त्रक । ते॒ । स्काः । इतन्ति॒ । मेसः । वर्धमत् । देवऽवीतये । श्रेष्ट॑म् | नायम् ॥ २ ॥ ० फूलका सबब बोलन्ति ममस्मे ॥ २ ॥ भूवमैन !! तुम्स्का घृ॒न॒श्ऽ विप्रा॑य सन्त्य । ऋष: श्रेय य॒ज्ञस्य॑ वि॒ता म॑न ॥ ३ ॥ इ॒म्ये॑म् । क्लो॒काः । श्चुतैः । अग्ने॑ । त्रिजोय | स॒न्त्य॒ । ः । धर्मः सम् । यते । य॒ज्ञस्य॑ प्र॒ता । म ॥ ३ ॥ 1 | बम विस्तुतः मेहः सइयमेवं दक्षिणायब सस्य १३ तुम्मै॑ श्रोतन्त्यधिगो शत्रत्रः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ । विस्तो वा मानुनाग हुम्पर जुषस्व मेघर ॥ ४ ॥ 1-1, नास्कि को २... मस्