पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३२ मा नो॑ अ॒ऽम॑य॒ आरंतायै वीरः । मागोताये सहमपुत्र मा निदेउप डेस्या भि । भा मा नः । जप्ने॒ वये। मा। अभीरताये। मा । अ॒गोयै ॥ स॒भुः । पुन॒ मा नि॒िदे । अर्प द्वेचाँसि । था। कृषि ॥ ५ ॥ बेटा वा क पुत्र! कॉम ॥ ॥ द्धि वाज॑स्य सुभगाने॑ बृह॒तो ज॑ध्व॒रे । गया भूर्यमा सृज मोना वि॑षु॒म्न॒ यश॑स्वता ॥ ६॥ अ॒धि पाज॑स्य सुमम॒ । प्र॒जाव॑तः । अग्ने॑ । बृह॒तः । प्रे सम् 1 रा॒षा । भूर्य॑सा । सूज । पयःऽभुनौ । त्रिंऽबुन । यसंस्कता ॥ ६ ॥ कमै मार " चेट० देवि द्रभूषन वा त्रिवि सोन ऋऋषिः मायाः ॥ [ १७ ] [116- २.क. ५...•. ३. द कुनमः अ॒मि॒ध्यमा॑नः प्रय॒माऽनु॒ धर्मा सम॒क्तुभि॑र॒ज्यते वि॒श्वरः । शोचिष्कैशो पृ॒तनि॑िमि॑िक् पाय॒वः सु॑य॒नो अधिवे॒जया॑य दे॒वान् ॥ १ ॥ क्या बन म॒मय॒ध्यमा॑नः । प्र॒षमा | अनु॑ | धर्म सम् | बुम्बुऽभिः । ज्यते । विश्वरः । ए॒चके॑शः । घृ॒त्तर्धने॑र्निक् । पा॒ानकः | सुयः | अ॒ग्निः ॥ स॒नय | दे॒वान ॥ १ ॥ बहूट० को वैश्वामित्रः | प्रमाण कमगि समयमानः सम अन्याः विः ॥