पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४] तौं अगि ने नर्मक वस्य॒ ऋ॒ता॑र॒स्तुम् चैत महम्बः । जाधि वि॒िदुषो नि म यनत्र ॥ २ ॥ जयौमि से नर्मऽउक्तिम्। बृप॒स्य॒ वि॒द्वान्जा वृद्धि दु । न 1 ऽबः । इम्य॑म् : चेन॑त । स॒ह॒न्यः॒ः । मुत्स। मध्यै | था | वहिः । ऋ॒तये॑ । य॒जत्र ॥ २ ॥ तुभ्यम् शुभ म बेडू०प्रेरणाम तुभ्यम् धमनवितम्। एवं मे विद्वान् त्वम् जा बहदेवाम विदुषः। निसान !" ।। ३ ।। त्र॑वा॑ न उ॒पमा॑ वा॒जय॑न्ति॒ अने॒ वाम॑स्य प॒थ्या॑मि॒रच्छ॑ । यत् सो॑म॒ञ्जन्त पूरुषे॑ ह॒वेभि॑ व॒न्धुरैड लस्पद्रोणे ॥ ३ ॥ द्रव॑ताम् । ने॒ । त॒पस॑ । वा॒जप॑न्त॒ इति॑ । अग्ने॑ । धात॑स्व । प॒भ्यो॑भिः । अच्छ॑ । यत् ॥ सी॑म् । अ॒ञ्जन्तै । पू॒र्व्यम् । ह॒विःऽमि॑िः । था। कुन्थुम । त॒स्य॒तुः । दुरोणे ॥ ३ ॥ हे जाने माताम् उचलावा कु इनिर्मिः एम् कम् जमिनः मन्ति, दानी त्यामुरामावत, नोकरण ने मु मि॒त्रश्च॒ त॒स्य॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ स॒रुः सु॒म्नम॑र्चन् । बच्छ॒णो॒चिषा॑ स॒हसस्पु॒त्र॒ तिष्वा॑ अ॒भि पि॒तीः प्र॒थय॒न्त्यो॑ नॄन् ॥ ४॥ मि॒त्रः ॥ च॒ । तुम्य॑म् । षने॑ण । म॒हः । विश्वे॑ । म॒न॑ः । सुखम् । वर्चेन् । यत् । शन्थि ॥ ऋ॒व॒स॒ः । पुत्र | तिष्ठोः | अभि । जतीः | प्र॒थय॑न् । सूर्यैः | नॄन् ॥ ४॥ बेभ्यम् मित्रा मह हे महसः पुत्र | द्रौप्यमानः विवस मनुष्यान् अनि नैवम् अम्मनो मी प्रथयन् शोममनी: व॒यं ते॑ जय रमा हि काम॑च॒नस्ता॒ नम॑मोप॒सव॑ । यजि॑ष्ठ॑न॒ मन॑सा पक्षि दे॒वाना मन्म॑ना दिनो॑ अप्रे ॥ ५ ॥ २. 1.प. g'R' '. इ.स्यामः, ● बालि