पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विनीम बेट० मःमाना। वार बोरः अनन्त इन्डि और पुत्र पानी प्यमानम् ॥ ११ ॥ १] उ॒मपा॑सो जातवेदः स्पाम से स्तो॒ता असे सूत॒ शर्म॑धि । वस्व गुपः ए॒वच॒न्द्रस्य॒ धूसा प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥ १२ ॥ स॒मप॑सः । जातऽने॒दः १ क्या॒ाय॒ | ते॒ । तार॑ अ॒म्ने । सुरः । । शर्मणि । वः । रा॒यः । पुरु॒ऽच॒न्त्रस्य॑ । मू॒र्य॑सः । प्र॒जाऽव॑तः । भू॒ऽव॒प॒त्यस्य॑ | वा॒श्व॒ | ः ॥ १२ ॥ बेट हे माननेदः। वयम् उभवासः स्याम ठोताः इवियाँ मेन । ज स्मक ऐसि बहु कंबोममा ॥ १५॥ येोम्यो गोज॑ग्राम पेशस॒मने॑ स॒तमु॑षस॒जन्त स॒श्यैः । य॒स्माश॒ वा॑च॒ प्र हि ने॑षि॒ वस्य॒ आ व॑दम वि॒दथे॑ सु॒वीरः ॥ १३ ॥ ये । स्तो॒सृऽन्यैः । गोऽज॑माम् | [][पेशल रे । तिम् । उपमुजन्ति । सुरपेः । अ॒स्मान् | च | तान् | | प्र | हि । नेर्षि । बस्यैः । आ| कुत् । यदे॑म् । वि॒वये॑ । स॒ऽवीरः ॥ १. मोब [३] मार्गः ) ● इमः समिदाः २५ उपासमा हैप्पी सीठियो न्यः सरस्वतीकामारस्पतियो त्रिः, समी। समि॑द्धो अ॒भिर्निहि॑तः पृथि॒न्वा॑ प्र॒त्यम् विवा॑नि॒ भुव॑नान्यस्यात् । होतो पाव॒कः प्र॒दिवः॑ः सुमेधा दे॒वो दे॒वान् मंजव॒भिरहेड ॥ १ ॥ 15%* सम्भ॑द्धः । अ॒ग्निः । निऽहि॑ितः । पृ॑वि॒न्याम् । अ॒त्यङ् । विश्वा॑नि । मुत्रनानि । अ॒स्यात् । होतो ॥ प॒ात्र॒क्रः ॥ इ॒ऽदिन॑ः । सुमेधाः | दे॒नः | दे॒वान् | यज । अ॒ग्निः | गईन् ॥ १ ॥ बेटमः देवेषत्वाम् इबिभ्याम् निहितः । सोज्यं नः सर्वाणि भूतानि विवि द्वारा मनोम देवः नेवार वा ॥ 9-1. .. डॉ.