पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

advj तृतीये आतै नृष्टम्प । अयं पुष । मुस्ः। अभ प्रध्ये नो पनि । पन्स | मध्ये अ । श्रिनः ॥ ३॥ 1 I बे०क्वम्मति बसि मनाः भवनिलाम् एम तिमतपरिक भार अन्य साबित मि सुपथः ॥ ३४ वा॑म॒मति॒ त्रिभुः शश्व॑ती॒रति॑ स॒श्वत॑ः । अन्नमविन्दन् नराम अद्भुरोऽप्स महतम् ॥ ४ ॥ सैम्। आतै। सभे ॥ शती: । अति॑ स॒खः । अनु॑ । म्। अवि॑न्न् । वि॒िऽचिराः । अहंः । अप मम ॥ ४ ॥ पेरम् सपथपविधन उजून सेवाकारिणीतिसम् पुजम् शिवम्, अन्न हि सिम्विन्दन विवामियो माःकार पा९.४५.१) इविः ॥ समूम॑मि माम्नमि॒त्या ति॒रोहि॑नम् । ऐन नयन्मातरियो परा॒वतों ह॒वेस्यो॑ म॒धि॒तं परि॑ ॥ ५ ॥ मनुसैमऽध्य । मतो। अग्रिम हुआ। तिःऽडैिनम् । था । पन॒म ॥ नपतु ॥ मा॒त॒म्पराऽवतेः । दे॒वेम्पेः च॒तम् । पते ॥ १५ ॥ बेटा स्वयमेव म! मातरक्षा आगमन दुरात इति इति वाडके प्रधानमः ॥ तं त्वा॒ मत अग्रम्मत दुबेभ्यो हव्यवाहन | विश्वा॒ान् यद् अ॒वाँ अ॑भि॒पार्ट्स बाजुर त क्रत्वां यत्रिष्ठा ॥ ६ ॥ तम ।। मतः । बगुज्जत । देवेम्बे: । न्य॒ऽवाइन । त्रिनन् । यत् । य॒ज्ञान् ॥ अ॒मि॒या । मा॒नुष | नव॑ ॥ त्वा॑ । अ॒मि॒ष्ठत॒ ॥ ६ ॥ पर बेट० का? नमू रमनुष्य बमान अधिरशनि अनुहित! .. .... २. ! इति ॥ ६ ॥ १३१० with ad. ४४.