पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4] मृती माम् अ॒ङ्गलं । स्वाम् । अ॒स् । दे॒वऽयन्त॑ः । वन॑स्पते । मना | दैन्ये॑न । यत् । कर्मः | तिष्ठोः । इर्मिणा हुई। धात् । यत् । वा॒ । क्षुप॑ः आ॒ानूः 1 अ॒स्याः । उपडले || घेते तब देवान्त वदाम्यम्' ( ऐश २.२) अन्त समातिः डिसिि इति ॥ १ ॥ समि॑द्ध॒स्य॒ अष॑माणः पु॒रस्त॒ वच॑ बन्ना॒नो अ॒जरे॑ स॒र॑म् । आरे अ॒स्मदम॑ति॒ वाष॑मान॒ उच्छ्रपत्र मह॒ते सोम॑गाय ॥ २ ॥ मम्भ॑द्धस्य । श्रर्य॑माणः । पु॒रस्ता॑त् । मठ 1 व॒यनः । य॒जम् । मुवीर॑म् । रे । अस्मत् । थर्मतिन् । बाघमानः । उत् 1 वस्त्र | ऋ॒ह॒ते । सौम॑गाम ॥ २ ॥ ० आइडनीयस्थानक कोसनमुत्रं भवच्छन्दूर क मतम्बधमान तापमानः इत्यखनावावा मायतिस्ताव सद { २१) इस्युम्, उदभवस्व बहने सुभा ॥ २ ॥ उच्छूयस्व जनस्पत वर्मन् पृथि॒व्या अधि॑ि । सुमिती मीयमा॑नो वर्षो पा य॒जुनहले ॥ ३ ॥ उत् । अस्य वनस्पते । वसैन् । पूर्णिव्या । वधि । सुमिती । श्रीयमा॑नः । चैः । धा॒: 1 वा॑हमे ॥ ३ ॥ १३१३ जनलिने विश्वास वर्मन् कवि सामुळे देवाः मामा पर्यः मेरि १ ॥ सुर्वा सु॒वासाः परि॑वन॒ आगा॒ात् स व श्रेयन् अवति॒ जाय॑मानः । तं धीरोसः ऋ॒व उन॑यन्ति मन॑सा देव॒यन्त॑ः ॥ ४ ॥ यु॒त्रा॑ । सु॒ऽवासौः 1 परि॑िश्वतः । आ| जगात्। सः । ॐ इति । अन् । भवति॒ | जाय॑मानः ॥ तन् । भरोसः ॥ अ॒श्पैः । छ । अ॒न्ति॒ | सुवा॒ाध्यैः । मन॑सा॒ा 1 दे॑व॒यन्त॑ः ॥ ४ ॥ गाःहि २.६. माहितसुको मासुको 4. शमा वि. ●हीति