पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३, ५ ] द्वितीयम् ११५५ मतावान् श्री पशुः लिः दारं ज्ञान्वे वेभिः चम्म रकम् मोः बायोः ॥ 8 ॥ म होना विव॒ परि॑ भू॒त्व तमु॑ ह॒व्यैर्मनु॑ष अञ्जते॑ वि॒रा । शिशोष॑धमा॒नाम् द् धौने स्मि॑ष॒राद॑ी अनु॑ ॥ ५ ॥ 1 सः ॥ होतो । विश्वे॑म् परि॑ । भुतु | अ॒भ्य॒रम | तन्। इति । हुज्यैः । मनु॑षः | ने। वि॒िरा | डिवऽप्रः । चूस॒नाम॑ । बर्मुरत् । षौ । न । स्तृऽर्मि: | चित॒यत् । रोद॑सी॒ौ इने॑ ॥ अनु॑ ॥५॥ साम्रदै | इरिषवर्जशियः वर्धमानानु प्रजासु आणविर दिस्य हम ॥ ५ ॥ इति के माम्बावे स नो॑ दे॒वद स॑मिवा॒नः स्व॒स्तये॑ मंदस्वान् ह॒यम॒स्मासु॑ दीदिदि । आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी अह॒व्या मनु॑ष देवतये॑ ॥ ६ ॥ सः | नः | रे॒वत् । स॒धानः | स्वस्तयें | समूइटस्त्रान् । दृषिम् | अ॒स्या | दिहि | आ | नः । कृणुष्ट । म॒वि॒िताय॑ ( रोद॑सो॒ो इति॑ अग्ने॑ । ह॒व्या | मनु॑षः । देव | नये॑ ॥ ६ ॥ I पेटस: दीप्यमानी श्रील्डमाना बिनम् अरमानु मार! देव!" हवीमि मनुष्य भावणु॥ ॥ दा नौ अप्रै तो द्वाः सह॒स्रिण दुरो न बाजू भुत्या अपा॑ दृषि । प्राची द्यावा॑पृथि॒वी ब्रह्म॑णा कृषि स्वपूर्ण शुक्रषसो वि दिद्यतुः ॥ ७ ॥ दाः । स॒ः । अ॒म्ने॒ । बृह॒तः । दाः | | दुरः । न | पाज॑म् । श्रुस्यै॑ । अप॑ वृ॒भिः॑ । छात्र॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । मह्म॑णा | कुधिं । स्ः। न | सु॒क्रम् | उसः॑ः । वि । दे॒वतुः ॥ वेडट० अ | आदेहायुम् । हाराणि म् श्रवणाप्रपाले जायाविन्य मंचन कुमादित्यम् इम त्रिम उपसा हि धोडपन्ति ॥ ॥ १. नास्ति बि.२.३.३.पातिक नास्तिविक, १. स्तिो. ९.1.