पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेहमा [१ ० रवति, महन्कन्दरियम् वानम् गद् एनम् । मः कव अराव परिस: वीगने कामः ॥ ॥ नमस्पत इ॒म्पति स्वन्त॒स्य दम्पै सम् । य॒र्वीऋ॒तस्य॑ बृह॒तो प॑प॑णिर॒भिर्दे॒वाना॑ममवन् पु॒रोहि॑नः ॥ ८॥ नमस्यलै | ह॒व्यडवा॑तिन | | दुव॒स्पते । दम्य॑म् । दसम् । इ॒वीः । ऋ॒तस्य॑ । बृह॒तः । विच॑र्षणिः | अ॒ग्निः । दे॒वाना॑म् अभवत् । पुरःऽतिः | ८ || बेट ममस्वत ब्राडायन्यदानम् हमे या दातारम् मा २०४ १.२४) पर हम क नामनि रमवार देवेन्यो बानि ( माज ९,४,२.११) इविम्, महवः बिद्दा अग्नि देवानाम् अभवत् कम्रो ि ति॒स्रो य॒ह्वस्य॑ स॒मित्र॒ परि॑ज्म अर्ऋत्पनः । सामेकामद॑षु॒र्मन्ये॒ सम॑ लोक हे उप॑ आ॒मिमी॑यतुः ॥ ९ ॥ 1 नि॒खः । य॒हस्य॑ । स॒मध्यर्थः परि॑नः । ॐः | पुन्। उ॒क्षिजेः । अत्यनः ॥ नामा॑म् । एकका॑म । अद॑भुः । मत्यै। मुजेम्। इति । लोकम् । ॐ इति । द्वे इति । वर्ष । चामिम् | ईय॒शुः । बेरियाः महरा अमेरिकामेशिकाः कः बुहाः कामविचारों देशः वधुमन् नाकाम् धनुषाम् एकामअनुमा म् कवि देवाशे अन्य xxोकि है ईयतु] (१२,१०) इति ॥ १॥ वि॒त्रां क॒वं वि॒श्पति॒ मानु॑वीरः से मस्स्वभि॑ति॒ न ले। सउ नि॒व याति॒ न गर्मश ने दीघरद ॥ १० ॥ वि॒शाम्। स॒क्न् । वि॒िश्पति॑म् | मानु॑षीः । इर्षः। सम् । श्रीम् | | तिन | नेच॑से । सः । उ॒व्ऽक्त॑ । नि॒श्वतैः । यति॒ । वेवि॑षद् कः । म् । षष | मुनिषु | वीरद ॥ १० ॥ 1. वालि जुडो. ... ● र कमस्याक 6. अन्य ५. भूत...