पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€1,44] सुनी कर्णाः । व॒स्य॒ ॥ सम्ऽव॑त॑ः 1 वि॒ः स्यै। मधूंनाम । अः । अत्रे | अ॒नवः॑ः । यिन्व॑मानाः | हाँ इति । दृश्यस्य॑ ।। समची इति॑ स॒मूची ॥ बेपर्वः उदकत्व सीजनम् उदाबाम् बार- मन्त्रावस्या मण्डः ॥ ● ॥ आण: सैनो सहम्रो व्यधौद् दधा॑नः सुक्रा र॑म॒मा राषि बत॑न्ति॒ घाग॒ मधु॑ घृ॒तस्य॒ वृषा॒पा काव्ये॑न ॥ ८ ॥ बाणः । कुलो इति॑ । स॒ह॒सः । कि । अत् । दधा॑मः | कारभसा प्रैि सि। भारोः मनः ॥ घृ॒तस्यै । वृष । यत्र | वसुषे | कान्ये॑न ॥ ८ ॥ हमारा भानः काणि म्युि नि। ममता कि कर्मा | पि॒तुश्च॒म॑मे॒नुषा॑ त्रिवेद॒ व्य॑स्य॒ धारा॑ असृजद् कि बना॑ः । गुहा पर॑न्तं॒ सखभिः नि॒िबमि॑िर्य॒वो य॒ह्वभि॒ने गुहा॑ बभूव ॥ ९ ॥ stat 1 1 पि॒तुः । चि॒त् ऊस॑ः । अ॒नुष | त्रिवेद॒ || अ॒स्य॒ धाः । असृजत् । त्रि। मोः गुहा॑ । वर॑न्तम् । मसि॑ऽभिः ॥ शि॒वेभि॑ः । दि॒त्रः । वृद्धीभि॑ः । न । गृ॒हाँ । ब॒हुत ॥ ९ ॥ बंद० दिऊपमानः विमति जानाति डावात मौलचित्रीरोपमध्ये गृहक दिनअदिमिर वोऽयमपाम् उचाइमम्मूढः ॥ ५॥ पि॒तुश्च॒ गर्ने जनि॒तुर्थ वर्षे पूर्वीरेको अध्य॒त् पीप्वा॑नाः । इ॒ष्ण॑ स॒पत्नी॒ शुच॑ये॒ सव॑न्तु॒ उमे अस्मै मनुष्ये नि पोहि ॥ १० ॥ पि॒तुः ॥ च॒ । गर्म॑म् । अ॒नि॒तुः च॒ | बजे पूर्वीः | एक॑ः । । श्रीप्पोनाः | कृष्णै स॒पत्नी॒ इति॑ स॒पत्नी॑ । सुच॑ये । सन्भु इति॒ सव॑न् । व॒मे । अ॒स्मै । मनुष्येश्च॑ इने॑ । नि । पाणि॒ि । बेतुः शिवःतुकला कमकोः मम्म पं क .: De A' st 4, RH ut. ४४..