पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०.४] मोमणा | रज॑सः । वि॒ऽमान॑म् | स॒सच॑क्रम् | रच॑म् । अधिवऽभिन्नम्। तं मम॑सा । पुज्यमा॑नम् । तम्। जिन्यः । वृषणा | अश्मि || ३ || बेट मोमाणी कलावं नामा ताम्बा बनाम है ! य दि॒स्येन्यः सदनं क्र वा पृ॑थि॒व्याप॒त्यो अध्य॒न्तरि॑ । तावस्मभ्यं पुरुवारं पुरुबुं मोविच नाभि॑म॒स्मे ॥ ४ ॥ दि॒भि । अ॒न्मः । सद॑नम् । च॒ने । अ॒च्चा | पृथि॒िव्याम् । अ॒न्यः । अधैि। अ॒न्तरि॑ । नौ। अ॒स्मन् वार॑म् ।। ताम् । नाभि॑म् । अ॒स्मे इति॑ ॥ कूटरका दिमनके अन्य सोमः काम्ने, नौम अम्बनोयंबोष विमुखतांसकम् इति ॥ ४ ॥ विश्वा॑न्य॒न्यो भुव॑ना भुजान रिश्व॑म॒न्यो भोग एति । मोमपूरणावव॑तं॒ धिये मे बुराम् श्वा॒ाः घृत॑ना जपेम ॥ ५ ॥ वोनि । अ॒न्यः । भुषे॑ना । ज॒जाने॑ । विश्व॑म् अ॒न्यः ॥ अ॒भि॒िऽचष्ठ॑णः । ए॒ति॒ । सो अव॑तम् । धिय॑म् । मे। पुढाम्यम्। किषो । घृ॒तैनाः | जयेम ॥ ५ ॥ जनयति कप अन्यः विनम् पश्यम एति । प्रत्यक्षः॥ मोमाषण दक्षतम् कर्म चस्मदीवार भुषाम्याम् सहीः पुतना संगम इति ॥५॥ I चिये पूषा जि॑न्तु विश्वमि॒न्दो ह॒षं सोमो॑ रयी॒पति॑र्दघातृ । अव॑तु दे॒र्व्यादतिरन॒र्वा बृहव् वैदेम वि॒दथे॑ स॒वीरोः ॥ ६ ॥ निम्। पूषा | न्शु । वि॒श्व॒न्वः । र॒यिम् । सोम॑ः । र॒वि॒श्पति॑ः । वस्तु । | दे॒वी व्यदि॑िलिः । अ॒नुर्वा बहन् | देम | वि॒िद | मुवीरोः ॥ ६ ॥ मावा लिएसम्मति ॥ ६ ॥ इति विचारले असाध्याने टर्म १२ १. बारपिं २.वि. ११. रो. ४.