पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२५ ११] द्वितीये मण्डलम् तद॒स्यानकता [नामपर्ध्यवर्ध॑ते॒ नप्तु॑रू॒पाम् । पवि॒न्वने॑ ए॒व॒ठपुः श्रमि॒त्या हिर॑म्पवर्णं घृतमका॑मस्य ॥ ११ ॥ नत् | अ॒स्य | घातकम् | उ॒त । चाडै । नाम॑ अ॒न्य॑म् ।। नः । अ॒पाम् । यम् । ह॒न्यते॑ । घृ॒त्र॒तय॑ः सम् । हुत्या | हिरण्यवर्णम् | धुनम । अने॑म् । अ॒स्य॒ ॥११॥ बेड तत् अस्याः हिरण्यम् अ॒स्मै ब॑ह॒नाम॑व॒माय॒ मये॑ य॒तु॒वि॑िधेम॒ नम॑सा ह॒विः । से सानु माय॒ दिधि॑षामि॒ बिल्यै॒म्पन्नैः परि बन्द ग्मिः ॥ १२ ॥ वर्षः (वा १.६.१.३) इति म्। निम्म्म्यम् गया सम् अम् अवति ॥ 91 अ॒स्मै । वि॒नाम् । अ॒व॒माय॑ | सख्ये॑ य॒ज्ञैः । वि॒िधेम 1 नम॑सा । ह॒विःऽमि॑िः । सम्। सार्नु मात्र । दिधिषामि। कः ५. बि. १९५९ दमि। अलैः परि॑ च॒न्दे | मिः ॥ १२ ॥ । मा बेट मै बहूनाम् अपि देवानाम् देशलामः (२.१) वृद्धि। सम्बो पलेचरेम नमस्कारेण वस्त्र विधानाने मुसम्माि विश उपाचचचमः। चारचालि चीपाने, माश्यामि विर्भिः परि म व॒स्मिन् प॒दे प॑र॒मे त॑स्य॒वांस॑मध्व॒स्मभि॑वि॒श्वो दीदि॒वस॑म् । आपो॒ नये॑ घृ॒तमनं॒ वह॑न्तीः स्व॒यमत्तैः परि॑ दीयन्ति य॒हः ॥ १४ ॥ वजन नासु गर्भ॒महे॒ शिशु॑षेयति॒ से रि॑िहन्ति । सो जु नप॒दन॑मम्लातवर्णोऽन्यस्ये॑वे॒ह न्या॑ विवेष ॥ १३ ॥ सः 1 ई॒म् । वृषा॑ । अ॒जनयत् । नानु॑ । गम् | सः | इ॒म् । शिशुः । तन्त सः । अ॒पाम्। नपा॑त् 1 वने॑मिवर्णः । च॒न्यस्य॑व । इ॒ह | स॒न्वा॑ | वशेष || १३ || पेट अवधिमा ओषधीः भवति साने मिडिया डिन्ति सम्पाम् पौत्रः मग्कालवणैः" अम्ररेणा का विषयाः ॥ १२॥ ससक्त 1. वारिस, २-२.. बि. चा 2. "'. 2. 'साम' 'स