पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रेचमे 464 पक्षियः जामिनाना पारिनेमाबुभववि सङ्घद ॥ १० ॥ इति प्रममाटके बहाध्यापक वर्ग म वो जन्त अयोध्यप॒ स्वसा॑रं सनु॒तये॑योति । प्र॒मि॒न॒ती म॑नु॒ष्या॑ यु॒गानि॒ योवा॑ ज॒ारस्य॒ चक्षु॑मा॒ा वि मोति ॥ ११ ॥ वि॒ऽर्व्वती [ दि॒वः । वन्न् । अध। वर्प । स्वसदन 1 सुनुतः । मृयोति । प्र॒ऽमि॑िन॒ती म॒नुष्या॑ | युगानं । योपो । जारस्य॑ । चक्षु॑सा ।।। ११ ॥ । एक बाच्चादने विधिं दोन ज्योतिषा समति दिशः अन्तान योनि योजयति मिति स्म तो राशियासः स्मच्यते यो समुतः विनामे मम्वईनाथ बुमोति मिश्रति अपवटी कि प्रमिनती दिसन्दीपः मनुष्या बास्त्री | इमानि बुक्षकाचनः अनुष्यालादार होगा बाराका अभियान र बादित्व उच्च तस्य स्वभूतेन पड़ा मकान माति ॥ ११ ॥ ममताम् बे० विविधं छाइयन्ती सुडोकपर्वतार घाइरसन्सारम् भप बोति व्यगभवति महिन्यो अनुच्यानो परिमन कहोगवालियो दित्यस्य वैक्स सकाशवधि ॥ ११ ॥ . अयो मुहल विषः बभसः मन्तान्ती विवान् कमला जान् प्राधिमिराणिशालाद| सहकन्धरम् इश्यारम् उपसः प्रादुर्भाचे ि रीनिम्तः करोति। मनुमा अनुष्यानों सम्बन्धोनि सुगानि कृषीमसागमनाम्यां कम सीरवतुः योगाचा पक्षमा बमोन प्रकाशन नि मानि दिलेण धडासते ॥ ११ ॥ प॒शून चि॒त्रा सु॒भगा॑ प्रधा॒ाना सिन्धु चोद॑ नि॒या व्य॑त् । अती दैव्या॑नि व्रता पैस्य चेतना ॥ १२ ॥ प॒शुन् । न चुका | मुडभगा॑ौ । प्रधाना| सिन्धुः । सोद॑ । स॒नँया । चि । अ॒वे॑त् । अननी । दैम्पोनि । 1 सूर्य॑स्य । जेनि॒1 र॒श्मभिः॑ः । इशाना ॥ १२ ॥ स्कन्द पचन न करना feeी पनि सम्मान वा पान करोति किनावा उबामा या प्रधाना अचवन्तीक याम ज्योतिः । ड.