पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा [१,१४ अपत्यः बास्मान् अव आरोचनामाः ग्राम उसः राजसमन्द निकृष्णमा: एमासा उमण गामः यमनस्वमायाः मूक निर्माम्बो उपसोऽस्मारपर्थः ॥ १ ॥ आना सिमभुवीन्यायुधानि स्कु निबान्त प्रतिदिवस ि U उपसणा धान व स्वा॒नो अरु॑प॒र्गा अ॑यु॒षत । अर्ऋन्नुषास व॒युना॑नि पूर्वथा रुव॑न्तं॑ भा॒नुमरु॑षीरशिश्रषुः ॥ २ ॥ उत् । अ॒प॒प्स॒न् । अरु॒णाः । आ॒नवः॑ः वृषा॑ । मुआ॒युः | अरु॑षः । गाः । वा॒पृश्रुत । अने॑न् । उ॒षस॑ः । व॒युना॑नि । पूर्वेऽष । कसैन्तम् | भानुम् | अरु॑षः । अ॒शिक्ष्युः ॥ २ ॥ ० उत् पसन् उत्पन्ति बङ्गन्ति बरा करणः उपमः | आव: इखाः। बम्ब कृपा मन दवायुयायाः स्वामुख मनस्वभाविकाः । गावसामुयोजनानिशा या कवचाः । असुन ति युक्त्वा श्रीमकोकान्या कुवैत उवाम पनुनामि मकान महानानि इन्ि प्राणियाम् पूर्वमा इत्यान्नम् दीयमानानुन स्वभाविकाव्यः संजयन्ति आदिम: ॥ २ ॥ बेकून दीसमः अनायासे इनमे कुज्यमानाः मारोमा अकुशत से जयोजन पूर्वेग्विवाहःसु महानाति ब्रहम्बन् उपस: अरन्ति बाणः ॥ ३ ॥ मु० जनाः रोमामा मानव जीवस्यवःथा व्यापाव स्वयमेव राम मन्डनमम्। सनसन उपम: चायःःशुभवाः पूर्वमु हिवान् पश्मीनअनुसाइबोधवन एवं उनमा पूर्वा बीतेषु अस्विच बसुनाने सबै प्राणि शत्वानि अकन्या:दि मबन्धि उनन्तरम् मरुपीः उपमः इतन्वम् शुभम् मानुम सुम अशिययुः जर्मवन्त । मेन सबैकोमबन्ः ॥ २ ॥ अन्त नारीरूपम न टिभि॑ः मानेन पोज॑ने॒ना पैरान 1 इषं वह॑न्तीः सुकृते॑ सुदान॑वे॒ विषेद यज॑मानाय सुन्व॒ते ॥ १ ॥ 1 1 अर्जेन्ति । नारीः । व॒पः । नमः | समाने । पोजेनन । आपराइवर्तः । इष॑म् ॥ वह॑न्तीः । सु॒कृते॑ । स॒वान | विश्व | अई। पर्जमानाय हुन् ॥ ३ ॥ 1.......