पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

419, 19] मदिना: इमच बि पति न जा सीपुरमा का असमाचार मनिft धनिया उमावि चि १८ बलाः ममतुतिम् वनविभिणाम भि याम दिन १८ ॥ मुहल ! अभिमानिमा वादीने भूमेन धानमन्तुमानां गा। कृष्णान अमराव आगावपान का नापमानः सम् दिउन्मानि नमान्दानि भ्यामि बानिमामिम्बानि ॥ १८ या में धान ह॒वा यज॑न्ति॒ ता से श्वा॑ परि॒भूर॑स्तु य॒ज्ञम गुम्फानः प्र॒तर॑णः सुवगराग मा दुर्योन ॥ १९ ॥ बे० वाजसन्तान । J या । पर्जन्ति वा । । पविभूः | अस्तु । मुखम। म॑ः । अ॒णः । सु॒ऽवीरेअर | दुयन् ॥ १९ ॥ पायाघाने नाम किया था शनि का जन्न बडाए, ना बाम ने सर्वाधूिः स्तुतिब सम्परता नम्। हर्म महोयम् म्यामि महा इस परगृहाचर्मक व्याजानः गृहम कार वा सोमबागा पुत्राणो हावत्यः न)। ॥ १९ ॥ सर्वानाम् अवरा बहुत देव बाणा: विवाभिवतु इला" सुम० म्यः ३५५ ॥१९॥ सेकानि या यानि इति मोहम्मक: शोभमवीरः पुत्राणाम- I इंदिन १.मला वि. २. 1. TA ५.०५.कि. 4. सदान्तिः १० ११२ नं.