पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] बाम | मध्यमवर्ग:इम पत्रकाराबद सेवा यः ॥ १३ ॥ बेट० सीम| इमस्वास्मार्क हृदये, माना इन तृणे. मनुष्य ॥ मुल० हे सोम। त्वम् नः अस्माकम् इन्ति मल बिचम् या गावः तेषु कोयन का शानिमुन मनुष्यः म मृतः सन् १३ ।। अर्थमे लम् यः सौम मुख्य सवै गरवू देन मत् पः । सोम॒ । स॒ख्ये । सबै ॥ रत् । दे॒व 1 मार्गः | तम् | दर्दः । सचते | ऋषिः ॥ १४ ॥ स्कन्यः सोमन देवा मनुष्य कसब या बाः बहलो अनुया इदियो बात रये रमत् अस्मन्ये इमसे दे देन माः मनुष्यः । तमु वेद का कविः ऊँवारी ८२ मन्छे मर्गः इपमा वा म मरण पुत्रादिभिः सहमदला बटनः सोम | राम स रमते देव! मनुष्य, नमू समर्थ मेवे || १४ || मुल० हे देर बो! पर्सा कमाउन रणति बृतस्कपन माइः सर्वकामे । अनुगृहीत्यमैः ॥१ । सं दर्शः सचते कृत्रिः ॥ १४ ॥ ' 4.475 P. उ॒रु॒प्पा णो॑ अ॒भिश॑स्ते॒ः सोम॒ नि पाह्मंह॑सः । सखा॑ सु॒शेव॑ ए॒भि नः ॥ १५ ॥ च॒रु॒ष्य | न॒1 1 अ॒भिऽव॑स्तैः । सोम॑ : नि । पाह। अह॑सः । सम्मा॑ । वः॑ः । ए॒त्रे॒ | नः ॥१५॥ बसन्नः पास्मान् अस्तेिः ः हे सोमव कस्ते:' । निशाह नियमेस पारादपि अयाः सुसुण पनि अ ः ॥ १५ ॥ १. बयानमिशंसनात् सोम मि स्वाइन्तुः । कक्षा अस्माकम् ॥ १५ ॥ मुझो नः अमाम् जमिशस्तैः भिमाशापात् मिन्द्रमाय उरुण रामः अस्कृत पाच विभाई निल पाऊच । बुबम् नः दुवि हितकारी अङ्ग १५ पार्थ परि खम्बे शोधनकः म इति प्रथमाइर्क माध्याने वर्ग ...... सति कः मार्गः नाण- नम्कषि: ८.. मस्ति १०-१०. नामिब्रि w. "bum.