पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उमेरे समाप् सोमजोतुं न म॑गमहे । प्रि॒यो इन॒स्पति॑ः ॥ ६ ॥ त्वम् नः । पर्शः । न । मृगः कस्पतैः ॥ ६ ॥ 1 I ल हेलम मःम्पदः यस काभग्रामः पायें जवानुम् कोषिकार । कर्मसम्मा टीमः अस्वंय इति मनुवाद मेराश्य इति । अनुचराणी मात्र या लोमान्दम् इति सौम्बस्वस्याविरोध। कि कार चायः उच्यते । ब विधिनी सुइयर्थः । कोच्योऽहम् । बच्चस्तोत्रः विधियः इनपतिः बनानी पाडमिठा मी था । ६ ॥ मिशः मायाँ बेनाममा पाठविवा" ॥ ॥ मुहम० है मा बम बरामहे व शिाम कस्त्वम् प्रिमोशः प्रियाणि कोय सा बहुभिः कोयमै : नाना प्रतिः पाकविताऽसि ॥ ६ ॥ त्वं सौम हे मर्ग त्वं पूर्न ऋताय॒ते । दसँ दयासि जीवसे॑ ॥ ७ ॥ स्वम् । सोम॒॒ । हे । मन॑म् नम्। यूनें। ऋ॒ऽपुते । दच॑म् | | || ७ || स्कम्मू" हे सोम ! यो बहुम्म्म् तामतेम कामचमामाण एवम् के हवाइयामि एपालि जनसे बीमितुम् ॥ ॥ लव धर्म यासि ल गु मिश्रीषनाच ॥ ७ ॥ मुड्स० हे सोम त्यम् हे बहुतेक इमाम मीसे एम् उपयोगसमर्थम् अयम् अयम् हमासि विभासि कोष हात्लयू गु अवायवे बकरो - समान स्वं त्वम् । नः | सोम । मि॒थः ॥ रखे। राजन् । अध्य॒तः । न स्कन्द लाम् नः Ar. समस्थ राजमातः । न ये॒त् स्वाव॑त॒ सखो ॥८॥ प्पेित् । स्वाऽव॑तः । सस्तो १८॥ । फोगा। जामता पासिष्ठतः। 4.जे. ●. STRIFE, CE 17.. 9. ११. ि हि. 4. "EN: 4. १०