पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धैवमं 584 झुरके रन्।ि कोर पर्व के बासा | कस्मै | दाते कामगमागस्य समायण | मनु शान्ति सिन्नः मयः । मानी: ममेव माध्यम् । वाकिस्तरितः नाम्यः | ईकारको पनि (पाचा ५.२.१०९) इति । नः सोमः ॥६॥ बाता मधुः। यदि सूर्यमनिसियति | नव अम्मरन्ति समाः स्वम्म युव स्मै सम्यजितु सरन्द्रीति की | मधुमत्या लोचघमाचारमा | ५ ॥ सुकवावं हास्मनः इक पत्रमामा वाताः बाबयः मधु माझ्षेपित कर्मकम् क्षरन्ति वन्तिीत्व या तिन्थकः नः से | मनोमान्ची: भानुयार अन्तु भाषस्तु ॥ १ ॥ मधु नक्त॑मु॒तोपो मधु॑म॒त् पानं॒ रज॑ः । मयू धौर॑स्तु नः पि॒ता ॥ ७ ॥ अषु॑ । नक॑म् | उ॒त । उ॒षस॑ः । मधुमत् । पम् ः। मधु॑ । षोः व॒स्तु | नः पि॒ता ॥७॥ स्कन्द्र० नवम् इषि एमष्णवम् अधिकरणामा बाजियाः प्रभासद का इस्तंका चक्रम् वेरिहाधिकरणलवाद नफेदि चतुःस्मेडापन सर्वेदानुष न्। मधु मकम् स्तुमः | मधुरसेन चात्र सर्वत्र चद्रवारीधिकरवंदे प्रशिक हाजिरा अवलित्यर्थः उक्लोपि कर्मः मन्तु | मधुमत् प्राि विषयमा मःमः" (११) इति को न्याय सबैमनुष्यानो परि दियो व्यपदेशरी: पिठेति ॥ ● ॥ पे उपसः मनुमान् पार्किंग: डोका | ० रात्री घुसावमा मधुमती कौस्तु बहिति । मुल नजम्नमंडीभन्तु जन अपि सक्सः उषःकातुः मनुमन् मधुमेनिफिलको अन्तु पिता ने पाकविधा शुकोकोपको भवतु ॥ ● ॥ 1. नाति १. बकासुकी, १-२. नदिएर ५. मेवा मे', 4.. ७. जि. ...वि १०. "बलला" रिब ११ १२. परि.