पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भयमे म मभिः सः मुन् यत आबु विशत्यधिकमानम् देवाहतम नापाना स्वाभिम नुयाम || ८ | ८१] ऋ॒तमिन्तु अ॒ग्दो अन्त देना पत्र नश्च॒का जमै त॒नूना॑म् । पत्रपि॒तरो भव॑न्ति॒मा नौ स॒ध्या तान्ः ॥ ९ ॥ श॒तम् । इत् । नु । शरदः । अन्ति । दे॒वाः | पत्रे | ः क र नूना॑म् । पु॒ञासैः । यत्र॑ । पि॒तरः॑ । अर्व॑न्ति । मा । ञः | अ॒घ्या | विरिषत । वायु॑ः । गन्तः ॥ ९ ॥ कर दवि पास्तापदिन अपने परिज दोऽध्यायः बलम् शरदः शतम् मन्ति अन्तिमम् । चम्पमित्वर्षः। डे देनःनच कृवबन्धः कमलम् राम् नाम् राणामालमा श्रमाये । प्रयागः पुत्रा भवान्त संपामस्थानाम गईफमेद करीनमावि पिचाश्चाबचे शीश्रमेव प्रतिपद इस्पर्क | अपना पितृपितृवचनामे प्रार पाया जा वाभिवृक्स्य विमानः रिरिक्त हिसिट आमुः मन्द्रः गमवीडव ॥ ५ ॥ मध्यामध्ये ६४१ बेशक शरदः देवाः] मनुष्यात्मामासुः । मकृष्णो मूचसङ्ग्रामो यो कस्पियवन्तः भवन्ति । वत्स्यूट मन्तोः । आपका शासनम् ॥ ॥ अनुष्याण समीपे मुहल० हे मन्त्रिः कविः शरदः नम् इन्नु पर्वमान् कि मनुष्यपुरथि दुष्णाभिः परिकरिपये] [सम्रा नः काकः मन्तोः ग मारिसिडकोला कस्माकम् तनूनाम् परसम् जाम् पत्र बनामवल्यापान को पत्र व पुसः पुत्रा पिलरशिवारा भवन्ति । मुंहादसतवानसि अदि॑ति॒च॑रवि॑अ॒न्वरि॑ष॒मानर्माता स पिता स पुत्रः | विदे॒वा अतः जना अदि॑निज॒नमदि॑ति॒र्जन॑त्वम् ।। १० ।। अदितिः । चौः । अदितिः । अन्तरिक्षम वर्दितिः | माता | सः पि॒ता । सः | पुत्रः । विश्वे॑ दे॒वाः । अदि॑तिः । पञ्च॑ । जनः॑ । अदि॑ितिः 1 जा॒तम् । अदि॑ितिः । जनित्यम् ॥ १०॥ ७. 1. पूरण: वि. २. १५.... 4..