पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

TER मुद्र से पूर्वोका [... हस् र देश भरविवार स्तुमर्म मातम्यान्ति म् शुभेजस्व शो कर्तुम् | सैन मलां गणः कामः नम विचित्रः जतिशण : लाभदार शत्रुदयाबुतः | विमला रम्य पम्मभूम सुमिरहुन्। कोणार्धमागता दे मस्वी आमसहमाना सुमिरसिपीडिता यूवेश्यमे ॥ २ ॥ मे थिये कं वो अधि॑ि त॒नुषु ऋा बनान कृणवन्त ऊर्ध्वा । यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविषु॒म्नासो॑ धनयन्ते॒ अति॑म् ॥ ३ ॥ I थपे । कम् । षः | अधि॑ि । च॒र्षु । त्राश: 1 वे॒धा | व | न । कुणयन्ते॒ । ऊर्जा यु॒ष्पर्ध्वम् । कम् । मरुतः ॥ sञाः । तृषा घनयन्ते॒ अति॑म् ॥ ३ ॥ 1 [D] [१] स्काइदिपपुरणः सुनाम का निर्वा अभिराजू मेवधरोराइवैमाना इदि वापशेषः मेषं स्वयं नाही: भादुषविशेषाः । इत्येवत्वेन सम्म बाशनियनेज कं अण्णासुपरि वर्तमामा बाझ्यः । युष्माभिः वान्तः। उच्यते। मेवा बनान कृणन्ते ऊर्जा (३,१७) इति बनाम द्विवांबाबतच देवनाम ऊचन्त बनानीमा इक्लिानि अनयन्ति। एवं ज्ञानपौत्वमैः किन सुपुष्याच हे मरुतः । सुजाताः हाम्हणावामानाः | धन धाम् धनयन्वये परिव: म भित्रमाणम्। इस्वयमा संस्कारास वा रूपम् । अब्रिमित्यभिप्रारणः स्था हादराडा बोभोमितेः: सटीकरणाभिः" वर्षन्तित देत्यर्थः ॥३॥ पानगाणी" इज्यन्ति। 1 टोमायति वृष्यभ्यम् महतः । कुडामाः । बहुचमाः मु" धावामदास सम्बन्ति ॥ अभिनयमा मुद्र युधम् श्रिये उदेशलेषकम् त्वत्कारजम् मास्क डष्ठिान समूहामित्र मेरा बेचार बार ऊभ्याँ कथ्वी काहान कृचमानः कार्यान्ति है सुत्रात: भोधनाः बना भरुतः पुष्णम युव समृदुिनामः वामनान धर्म कुन्ति प्याकं वाताव पाडमिमिपुतीयः ॥ 3.....वि. .. 1. ि ८.वि. १.वि. १०. सि. १२. मि १३ सोमन् 97 १५. १. मा. ५.फो. 11 10. ¹5.