पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रभामा १०
ऋग्वेदः
म च
पद्पाडेन च ययोगलम्भं स्कन्दस्वाम्युनीषीये मान्ये, घेङ्कटमाधबीया
च्याम्या. सायणमाभ्यानुसारिणी मुद्गलीया वृत्तिर् इत्येतेश्व
पाठविमर्शपयिकैः पाठभेदादिटिप्पणेश्य संयोज्य
भीमदेवः, अमरनाथः, के. एम्. रामस्वामिशास्त्री, पीताम्बरवृत्त
इत्येषां सायुज्यमाजा
विश्वना
संपादिनः

तत्र चाऽयं
प्रथममण्डलस्य ८१-१९९ सूक्तात्मकः
श्यो भागः
होशिआरपुरम्
विश्वेश्वरानन्द - वैदिकशोध-संस्थानम्
२०२० वि.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol2.djvu/६&oldid=393213" इत्यस्माद् प्रतिप्राप्तम्