पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३८ पेट वा धम् म्हः प्रबकते। गमम् अ भदन्तः सान देवाः ॥ ॥ ऋतं तदैवाचं पृथि॒ष्या अभिभावार्य प्रथमं सु॑मे॒धाः । ताम॑व॒धा दुरिता I ऋ॒तम् । दि॒वे । तन् । अ॒शो॒न॒म् । पृथि॒व्यै अ॒भऽधवाय॑ प्र॒व॒मम् । सु॒ऽयै॒षाः । पानाम् | अनयात् । दुःन । ब॒र्भीकै पि॒वा | माता | च | रक्षवाम् | अर्थःभिः ॥१०॥ बेटन इदन सुवेचा म् पताम्वादुरिना । सयामै गिना बौः माना वो नाम भी चैः ॥ १ ॥ इ॒दं या॑त्रापृथिवी स॒त्यम॑स्तु॒ पिन॒मा॑त॒र्य॑द॒होप॑शु॒त्रे वा॑म् । भू॒तं दे॒वाना॑मन॒से अने॑मिवि॑द्यामि॒षं बृजनं॑ ज॒रदा॑नु॒म् ॥ ११ ॥ इ॒दम् । ए॒वापृथि॒ इति॑ स॒त्यम् । खस्तु | पितेः । माः । यद । हुई | उपयुवे | वाम् | मृ॒त्तम् । दे॒वाना॑म् । अव॑मे इति॑ । अव॑ऽभिः । वि॒याम॑ रू॒पम् । बृजन॑म् | औरश्दौनुम् ॥ ११ ॥ पिता मा॒ावा ने रखतामभिः ॥ १० ॥ बेटी इदम् सत्यम् अपचदेवा बहने ॥ ११ ॥ तु इटावा : [१८] । वि देवा. देवता ि आ न इलोमिदियै सुम॒स्ति वि॒श्वान॑रः सवि॒ता व एंतु । अपि॒ यथा॑ यु॒वानो॒ मस्स॑था नो विश्वा॒ जग॑दमिहि॒त्वे म॑नी॒षा ॥ १ ॥ आ नः॒ | इन्प्रेमिः । वि॒दवि॒रः । मुहिता | वे॒वः । एतु । अर्पि य । वानः । [संग । मः | विर्भम्। जर्मत् । अ॒भि । बा ॥ १ ॥ बेट० को गया ● मानचित्रम् जगत् अनिमाही प्रशना दबा 21 प्र प्रादे2 अ विवा वैदानः धु ३२.. ४-४म् 8.