पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२६ बन्न चौरसम्मःचेनम् र नेहा दात्रमर्दितैरन हुने स्व॑व॑व॒षं नम॑स्वन् । नद् रोदसी अनपमंजर द्यावा र पृथिवी नो अम्बत् ॥ ३ ॥ अषावृमिनी 1 अने॒हः । दि॒त्रम् । अदि॑ितैः । अर्वम् । हुवे | स्वैःऽयत् । अवम् नम॑स्लट् । नन् । रो॒द॒इति॑ । च॒नय॑त॒म् । अत्रे यामः | ॥३॥u I ० जति समितं हमानि सुखदुकं हिंसारदिनम् तू ! क्वोत्रे युवचम् ॥ ३ ॥ कारवः मा अन॑ध्यमाने॒ अनुसान्ती अनु॑ श्याम॒ रोदमी दे॒वपु॒त्रे । 1 उ॒म॑ दे॒वाना॑मु॒मये॑मि॒रां धावा॒ा र वो अम्वा॑त् ॥ ४ ॥ प्यमहर्त। असा | अस्मी इति॑ । दे॒वपुत्रे॒ इति॑ दे॒वऽयु॑त्रे । इ॒मे इति॑ । दे॒वाना॑म् । स॒मये॑मिः | अम्। बाद । रत्तम । पृथि॒वी इति । सः । अत् ॥४॥ बेट० केन विदुष्यानुस्मामा १२. देवाः देवानाम् ॥ ४ ॥ मंगमाने यूवती मम॑न्ते॒ स्वसा॑रा जामी पि॒त्रोम॒पस्थे॑ । गन्छ॑मान॒ इति॑ स॒म् माने । यी नाम द्यावापृथिवी नो॒ अ॒स्ना॑त् ॥ ५ ॥ सन्ते॒ समऽन्ते । स्त्रौरा। वा॒ाम इति॑ पि॒त्रोः व उ॒पऽस्मै॑ । ब॒भि॒जिन॑न्तो॒ो इत्य॑मि॒नन्त । भुव॑नस्य । वाभिम्। बाद । रौतम् । पृथिवी इति । जुः ॥ अन्यत् ॥ ५ ॥ बेट० परस्परममावासिय ॥ "इटि विबाकेमाचे द्वितीयः ॥ 3वीं मनी बृवी ऋ॒ जन॑त्री । दुपाते ये अमृततधारनं पृथिवी नो अन्ना॑त् ॥ ६ ॥ छपे ४५