पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११] वयमे बस्युः मूखादावाद निःसनमानः तभी इम्पोराशास्तम्मारिका द्वितीय वर्ग ॥ [ te=] "अगस्त्य मैत्रात युरो रजॉसि मु॒पमा॑सो अक्षा थो॒ यद् वि॒ पर्व॑णमि॒ ये॑त् । दि॒ण्प य ए॒वय॑ः ए॒त्राय॒न्म पिव॑न्ता उ॒षस॑ः सपेये ॥ १ ॥ बचानासान् ॥६ युयो । राजाशि | मुख्यमसः ॥ अवः ॥ रः 1 यत् | भुम् । पीर अणसि। दोपेत् । वि॒ष्ययो॑ः 1 स॒ाम् । ए॒वय॑ः । न्। मन्तिौ । उ॒षः । मुत्रेषु इति॑ ॥ १ ॥ बेटन युवो पड़ा महानि जवाः या सन्धि युरो मनुहोस पिन्नी उमः सेवेचे ॥ 1 ॥ पानावयुताः पाण्यो मधुलोः यो बजे १११३ यु॒वमत्व॒स्याम॑ नवो॒ यद् दिप॑त्मनॊ नये॑स्य॒ प्रय॑ज्योः । स्वस॒ यद् वो विश्वगृत मरा॑ति॒ वाज॒ामे मधुपानि॒ष ॥ २ ॥ ए॒वन् । अस्यैस्प। अयं । न॒क्षय॒ | पढ़ | विऽमैग्मनः । नर्वैस्य | श्यव्योः । बंट० पुषम्" अननक्षी ॥ मत् । न्। विगत इति। मांति बाजय | ईट्टै| मधुऽौ ह॒पे | च ॥ स्वान् वात्स्यावामुरा उमा सोमपी: स्वति ॥ २ ॥ यु॒वं पय॑ उ॒स्त्रिया॑यामवच॑ प॒क्रमा॒ामाया॒ामच॒ पुषे॑ ।। । अ॒न्तर्यद् अ॒निनो॑ त्रामृप्ठारो ह प्रतिभाति, ॥ ३ ॥ पुषम् | पः | विषाम् । अषत्तम । पकम् । आमाम् । अर्ध 1 पूर्व्यम् ।। गोः । अ॒न्सः । यत् । इ॒निन॑ः । आ॒म् । ऋ॒त॒प्सु हऽ ॥ इ॒रः । न । शुभिः । मर्म॑ते । ह॒विष्मन् ॥ 1-7.१.१... छ..... गो. वास्तिक