पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११-० मा ए॒वा हि ते॒ मन॑ना समुद्र आपो यत् मे आसु मद॑न्ति दे॒वोः । विश्वा॑ ते॒ अनु॒ जोष्पा॑ भूद् गीः च॒ यदि॑ पि॒षा श्रेषु जनान् ॥ ८ ॥ सूचित् 1 छ । वि से शम । मर्जना | मुखे | आर्पः । पद | से। म । मद॑न्ति । दे॒वः । त्रिश्वा॑ ॥ इ॒ । सनु॑ । चोष्या॑ । ए॒रा । गौः । मोन् । वि॒तुः । यदि॑ । द्वि॒िषा । वेभि॑ [जना॑म् ॥८॥ श्रीमान एवम् राणि भवन्धि बन्योः समुन्ने बमा हेभ्यस्त्वा बिभासु नदीषु भवन्ति । यदि मावान् स्मा यमनम्वरमेव मदति ॥ तः असम यथा॑ सुषखाय एन स्वा॑य॒ष्टय नरां न सैः । अस॒ यथा॑ न॒ इन्द्र बन्ने॒ष्ठास्तुरो न कर्म नयभान क्या ॥ ९ ॥ 1 असम । [य] 1 स॒ऽमाणार्यः । एन । अभक्ष्यैः । स॒राम । न । शंसैः । अर्म॑त् । य । नः॒ः । इन्द्र॑ः । वन्दन॒ऽस्वाः | तुः । न । कमै । नय॑मानः | उ॒क्था ॥ ९ ॥ ० अन्वया कोममसखायः मरेम, बचाया जोजनामोटाः बहाणाम् मन्द मानम्। वचत्र सम्बन्धः निष्प॑धमा ज॒गं न शँसैर॒म्माका॑म॒दिन्द्रो वज॑हस्तः । मित्रानो न पूर्ति सुशिष्ट मात्र उप॑ शिक्षन्ति यः ।। १० ।। विय॑सः । नराम् । न । शंः । अ॒स्माक॑ अ॒मत् | इन्दः । वस्तः । मि॒त्र॒ऽयु॒वः॑ः । न । धूऽप॑ति॑म् । सुऽशियै । अ॒घ्य॒युः । उप॑ । शिक्षन्ति॒ | ः ॥ १० ॥ । वेटमम् स्तुविभिः मस्त या मित्रमणाम् मध्यकामाः इन्द्र प्रत्यास्मान इति ॥ १० ॥ विभिन् पुरो विवशमानम् काममा ि पनि मिच् "इति द्विवाटके वर्ग:" य॒हो हि ष्पेन्द्रं॒ कश्च॑द॒न्वजु॑वा॒णच॒न्मन॑सा परि॒यन । तीयें नाच्छो तातूपाणमोको हर्षो न सिमा कृष्णोन्यवा॑ ॥ ११ ॥ य॒ह्वः । हि । स॒ | इन्द्र॑म् | कः । वि॒श् च॒न्छन् । डुडुरागः । वि॒ड्। मन॑सा । पूरि॒ऽमन् ॥ न । न । अन् । ततॄपाणम् ॥ ओकेः । दीर्घ । न । मि॒ित्रम् | था । कुनोति । अर्ध्वा ॥११॥ २.१.१४१-j. ४.७. नाविभे.