पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१६] अपने माथ्यू १०६० चन्ति। सः अस्मभ्यम् देना मातिदेड: रविः स्मशावा ॥ ५॥ पीन्य॒ सहप नॄन् म स॒रुमि॒रव॑याताः । स॒प्रतेम माम॒हिनो वि॒षं बजने॑ अ॒रदा॑नु॒म् ॥ ६ ॥ I म् | पाणि || महसः । नॄन | म मरुभि: । गर्भपातकाः । सुप्रभः । स॒स॒हः । दधा॑नः । वि॒ा हुन् । जन॑म् अ॒रदा॑म् ॥ ६ ॥ ० इन्द्र कवि नेतृ मःमको व्यभिप्रवानि वच्नु शत्रूणामभिमवितागतम १६५५ nsn

  • इति द्विवीवाहक चतुमौज्याचे एकादशो बर्गः ॥

[que] "अगर मैत्रावरूणिशंदिः मनमो देवा । शम्मी कन्तुः चि॒त्रो यो॑ऽस्तु याम॑वि॑च॒त्र छूती वृंदानवः । मरु॑तो अहंमानवः ॥ १ ॥ चि॒त्रः । वः॒ः। अ॒न्तु । याम॑ः । चि॒ित्रः । कुती | मुऽदान्त्रः | मर्हतः | महिंडमानवः ॥ १ ॥ बेट० हे पुदानाः |' या चित्रम् कामसिंह अस्तु वा महः हःnp आरे सा : सुदानो मस्तः । और सावः । सुदानवः । मनः । ती शरैः नेकुड० हे सुदानाः ! मःमा हिति ॥ २ ॥ अस॒ यमस्व॑ध ॥ २ ॥ । अस्म। यम् । अस्पैम ॥२॥ साहिनिहरे भगतु, तथा घरमा च नृणस्कुन्दस्य जु विभुः परं वृक्क सुदानवः । ऊर्ध्वान् नंः कर्म जीवसे ॥३॥ तृण॒ऽस्मा॒न्दस्य॑ । जु1 विषि॑ः । परन् । सः । कर्ज | ॥ ३ ॥ बे० सुणस्कम्बरण बाशः पिशः समन्ता: माघम् सुदामा ! उस्मानु विहिवार ॥ १ ॥ [ २७३ ] "मग मैत्रावकनिषिः । इन्द्रो देखा । त्रिविमा विदा गाय॒त् साम॑ नमु॒न्यं यथा वरानं स्वैर्बत् । गाव नम्पाजा यत् स॒धाने॑ दि॒व्यं विदसान् ॥ १ ॥ 1-1.२०२... २. सास्तिकर्प. ५, भूतान, स्को.