पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१९५२] कर्मा | शुभा | सऽव॑यः । सन्नाः । समान्य | स॒रुतैः । मम ॥ मि॒भक्षु । I कप म॒तौ ॥ कुत॑ः | ● बेगम तास ते वर्चेन्नि। म दुषण | सुया ॥ १ ॥ 1 क्षमाः । मान् कान या ना या योनी नुवन् । 9: मानविनमा निकानेन्द्र प्रशान्त न किमिः ॥ (४,४६-०कः ॥ भोमनेन समागमा मनीडा:एकमरिमेय मनः सम्मुच मेदन्वि। कस्वा व त्वचा कानुन हमे विरालो धनेच्यावे ॥ ३ ॥ करूणि जुजुषत्र को अरे पक्त आ भ॑वने । श्ये॒नव अज॑तो अ॒न्तरि॑केन॑ स॒हा मन॑सा रीरमाम ॥ २ ॥ | | आ चवते । कस्यै | जुजः | युसैनः | | J I श्ये॒नान्डेय | [[वेतः तः अन्तरि । केने कहा ॥ २ ॥ वेट० कम वाणिः काममा के ममा मनसा "क्क्मेवारः मचामः || २ || अ॒स्मे ॥ ३ ॥ कृत॒ष्वमि॑न्द्र माहि॑नः सयासि मन्ने कि हत्या | से पंच्छम समराणः सु॑मानवचेस्तों हरियो यद् कुर्तः || नाहिनः । सन | एक॑ः । । सुते । किम् | ते | इन्वा | सम् 1 पुन्छ । स॒ऽऽाणः । भूमानैः । पोचः । सत् नः । वयः। यत् । मे। जले हुर्ति ॥ ३ ॥ वेटा र कृतः देजान त्वम् बन्द | महल भएकः मत पते! कि तत्वम्। भूहिरिकमार्क १ त्यसमाभिः। कार्यम् ॥ ३ ॥ नायिका ११.१ (प) मुको. -. नाविनं. ३. क