पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1%, xa ] अबड़े मम् कृष्णाम् । नि॒याम॑म् | हरैयः । पुर्णाः । अपः | वसी॑नाः । दिम | टत् । पन्त । ते | था । अत्र सदनात् । ऋ॒तस्यै | आस् | इन्द | धुलेनं पृथि॒वीमि उपते ॥४॥ इन नियम शात्रि कादित्यस्य हरमः सुहाना आदिम्बरमयः स (साभादियों' २.४.१०. विभु ववाहित्य स्वाममो विविध नियमने नीमन मा दहिबावने भवतीति दुशिनावमे इज्जम् निमानम् बच्चन अप: मन्मास अयन्तः दिनम् उत्प्ल सस्थानान् उदकस्यादित्वात्, अब इनोवन -भानोबांशः पर्तन्ते (७) इति ॥ २७ ॥ - तमिकेत । द्वादेश प्र॒वय॑श्च॒क्रमे त्रीणि नम्यौनिक तस्मिन्साकं चि॑िश॒ता न स॒ताः प॒टिने लालार्मः ॥ ४८ ॥ वाद॑श । प्र॒ऽश्वय॑ः । च॒क्रम् । एकंम् । जीर्ण | नभ्यानि ॥ कः । ॐ इति॑ ॥ ततु । चिकेत । तस्मिन् । साम्। त्रिताः । न । च॑ः । अ॒ताः । हिः । न चलानाः ॥ ४८ ॥ वेट० एमक मंडः प्रभवः सन्ति सम्मा पिकनि - रास्मिन वानिमिषाः पः कर्पताः इम्यहोरा सायम् मुखबा यस्ते॒ स्तन॑ः शश॒षो यो मैयाभून विद्या पुष्पेस वार्याणि । यो र॑या सुविद् घ: सुदशः मि॒ह धाबे का ॥ ४९ ।। 1 यः । े । स्तन॑ः । शशयः । गभूः | पेने विश्रो । पुष्पैति । वार्षीण । य. झ्वाः | वसुवित् | यः | सुत्रैः । सरस्वति । सम् हुई बातें क॒र्तिकः ॥४९॥ ( तिमि सुआरपति विधान्थेनवरानि चामिति मूनि भवन मूवम् सरस्वति मा ● मछतिशोमनचन य॒ज्ञेन॑ य॒ज्ञम॑य॒जन्त दे॒वास्तानि॒ धर्मोण प्रय॒मान्या॑मन् । सेवनकै महि॒माः सचन्त॒ यत्र॒ पूर्वे॑ मा॒ाध्याः सन्ति॑ दे॒वाः ॥ ५० ॥ से य॒ज्ञेन॑ य॒वम् । व्वा॒प॒जन्त॒ । दे॒नाः । नानँ । धर्मोग | प्रमानि । आसन् । ते। | नाम्। महि॒मान॑ः । म॒च॒न्त॒ । यत्र॑ । पूर्व । सान्याः | सन्ति । दे॒वाः ॥ ५० ॥ 1 १.१.११. मो.