पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४.२८] मनम १०६० पेट 'मन्दादिमसम्मान्तीका अनाव | दुश्याम् अश्चिम्याम्भ्यः बल्बा गीः हम का हम कस्म मते माल्याण ॥ गौर॑मीम॒दन्नु॑ व॒त्सं पि॒षन्ते॑ पू॒र्धानं॒ हिन्माता है। सूर्ण घ॒र्मम॒भि वा॑वाना मिमा॑ति मायुं पर्यंत पथमिः ॥ २८ ॥ गौः । अप॑मि॒त् । अनु॑ । अत्सन । मि॒षन्त॑म् 1 मुन॑म । हि । अत् ।। इति । सकाणम् | घ॒र्मम् | अ॒भि | शान | भिमा॑ति । मायुम् । पर्यने । पयःऽभिः ॥ २८ ॥ कूट० अन्तम् ॥ २८ ॥ अयं स सिंडके ये गौरभ मिमा॑ति मायूँ मनावधि भिता । सहकार प्रत्ये॑ वि॒द्युत् भव॑न्ती मोहन ॥ २९ ॥ अथम्। सः येनं। जौः।। अधैि। खिता। सातिभिः नि । हि । चुका। मम । वि॒भुत्। न्। ॥ २९ ॥ ० मे माध्यमका धादेवी परिभकरोति [ध्यमके मेसि श्रोति मत्संम् । विगतमत्वं रूपम् ॥ २६ अनच्छेथे नृग्गा॑तु जीवमेजेवू ध्रुवं मच्छ॒ जा प॒र्म्यानाम् । जीवो घृ॒तस् चरति स्व॒षामि॒ मये॑ा सनिः ॥ ३० ॥ शनद | पापे | तुरऽगौत। जीयम् । एजैत । ध्रुवम् 1 मध्ये | आा | पुसपनाम् । वः । घृ॒तस्य॑ | चर॒ति॒ । स्व॒धाभि॑: 1 अमर्त्यः | मन | सपोनि ॥ ३० ॥ पेटघातिनियमने भूस्खा रात्रिषु ये धवा औषः बामृत स्व दिवा धर्माकरणमंगामास्यामः तिति ॥ ३० ॥ कां चिन्हामध्ये

भावन

अयं गापामनेपद्यमानमा च परा॑ च प॒थिवि॒मव॑न्तम् । सधीची वीर्वमा॑न॒ आ व॑वः ॥ ३१ ॥ अश्यम् । गोपाम। नियमानम् | आ| | प| | पृषिभिः । चर॑न्तम् । मः ॥ सुत्रीची | सः । त्रिभूंची। यसमः । था। परीवर्त। | अन्तरिति ॥ ३१ ॥ 1 1-1..... वि हा मु.