पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४१६] चम १०६ मानम् स॒तम्। बाहुः | एकऽजम् | | इत् अ॒माः । ऋचार्ययः । देव॒ऽबाः । डलिं नेपा॑म । इटानिँ । विहि॑िनानि । म चामे | रेन्ते || यः ॥ १५ ॥ बेङ्कट० दबान्तमां प्रितमुना मतमम् म् एका सामा काः सवै धार देवाधि नेवायू तु सम्बन्धी सर्वेचाहानि हे विवाहमान पात्रे संवसराम धूमःमरा मंडरा दृषि ॥ १५ ॥ इति द्विीबाटके तृवीचान्याचे बरे वर्गः ॥ पिता कायस्पाणि लिया स॒तीस्तों उ॑ मे पुंस आहुः पश्य॑षप्वाचन चैद॒न्ध । कृविर्यः पुत्रः स ईमा विक्रेत यस्ता चि॑ज॒ानात स पि॒तुष्पि॒तासेत् ॥ १६ ॥ स्त्रियंः । कुतः । नानू । ॐ इति। मे। पुंसः। आहु पश्यैष । अन्न।वि। चेतत् । अन्धः । क॒विः । यः ॥ पुत्रः । सः । ईम्। ना। चित। मःला विज्ञानात्। सः । पितुः पि॒ता । अव ।।१६।। ० विभाः का मिलेगी दृषि मन्सनि विहानमाः मम चिः पुंसः बाहु | मिसमये अनुष्यमानाधि जस मः अन्यः दिवानाति विद्वान् सः कन्यचित् पुनः ममति सः इनमपंग जासः मानि मूवानि एवं शामिन सुः पिता गवति, स दृषि ॥ १५ ॥ काम अब परेप पर नारंथ पदार्ल्स विजेती गौरूस्यात् । मा रु॒द्रीची के स्वि॒दुषे॒ परा॑रा॒ात् स्वित् झूते नहि पूणे अन्तः ॥ १७ ॥ ऋ॒यः । परे॑ण । पु॒रः । य॒ना । अवरेण | पुदा | कुष्मम् | बि। गौः । उत् । स् मा। क॒ीच ॥ कम् । स्वि॒ित् । अर्धेम् । परो खाद के स्वरा । हुते॒ | न॒हि । युपे | व॒न्तरिति॑ ॥ कूट० परेकअग बया के चुने गरेज लोकेन मंध जतीन प्रादुर यीमध्ये प्रचन्ह 1. बालवास्तिको मुफ६. पारिव मा चौक मा गौः व बसि । १ ॥ अव: पण पि॒तरं या अ॑स्यानवेदं पर ए॒नाव॑रेण । वीयमानः कौवं मनः कृतो अषजा॑तम् ॥ १८ ॥ पारित ( धनमतीति प्रमः | म