पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२११८] मेलम् युका मानाम परि दक्षिणा अगजनीन्तः । अमन् व॒त्सो अनु गार्मपश्यन् विश्वयँ त्रि॒षु योज॑नेषु ॥ ९ ॥ युता । माता । बासीन् । पूरि । दक्षिणायाः । अति॑िष्ठत् । गर्मः । । । वार्भीमत् ॥ धृ॒स्ल | जनु॑ | गाम् । अन् । विषम् । नि॒षु । पोषु ॥ ९ ॥ मा कूटरशिवस्याम्पुरा ● मैः काठि । दक्षिणायने बृहस्मादि इटावति । मानसः अनुपा बावाम् पिबावाकणम् । जम्बरहिया भूमिरादित्यस्य विमति योजना कोणयाँमः । "बामः भूतन (२०६१) ॥ १ ॥ ति॒म्रो मातृह्णीन् पितॄन् पित्र॒देव॑ ऊ॒र्ध्वस्त॑स्य॒ौ नेम म्ठापयन्ति । य॒न्त्रय॑न्त दे॒वो अ॒मुष्प॑ पृष्ठ वि॑श्व॒वि वान॒मवि॑श्वमित्वाम् ॥ १० ॥ 1

ति॒िस्रः स॒तुः | जीन् । पि॒तॄन् । विषेत | एकंः । ऊर्जः || || अ॒न्त्रय॑न्ते । दि॒वः | अ॒मुष्य॑ । ४ । निम्। वाच॑म् ।मम् ।। १० । बेट० दिनमम्बरि मूर्ति मिसायाः वासी पुत्रभुतः कवि मनसूबै वाम बरसेगमाः अद पर वाचम् चम्कवबन्धि मित्रों बर्तत हावृदय सम्वन्धि ॥ ३५ ॥ इति द्वितीबाल्के एवीचाभ्यामेरा: W Filt शारं हि अरा॑य॒ वच॑तिं चक्रं परि॒ धाम॒तस्य॑ । आ पुत्रा अã मिथुनाम अत्र॑ स॒प्त श॒वानि॑ वि॑श॒तिम॑ सस्युः ॥ ११ ॥ द्वादशजाम् | नहि । तद् | | | च॒कम् । परि । बाम जुतस्यै । 1 आ । पु॒त्राः | ने॒ मि॒थुमाः । अत्र॑ । स॒प्तः । श॒तानि॑ । चि॑तिः । च । तस्ः ॥ ११ हि ० हादसमामाई नमति दिदं घर माहित्यात्य वर्त परिसानीबा. मोहम नितः तिन् मि देवन्तीति" स्वामः ॥ १ ॥ I ३ 8.नं. ● ५५.... ● ९.० ११. नास्ति भूखो १९. 63 रिवन कर्प ८-८. नास्ि