पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मे यदवा॑य॒ डाय॑ उपस्तृ॒णन्व॑ना॒मं या हिर॑ण्शन्यस्मै । दानमन्पया दे॒वेष्वा या॑मयन्ति ॥ १६ ॥ I यत । अर्थाय | नासैः । उपलन्ति । भीम या हिर॑ण्यानि । अस्मै । स॒मदान॑न् । वन्तम् । पवशम् । प्रि॒या । ह॒व | था | मयन्त ॥ १६ ॥ रहाकावर

  • २) बिमला बासः अभीयानम्

मामि लागिरहवाणि न विवानि डिम् निश्चिन्तयन्ति ॥ 35 यद सादे मसातस्य॒ पावा कञ्च॑या वा वृतोद॑ । स्रुचेत्र॒ वा ह॒विषो॑ अध्व॒रेषु सर्वा॒ ता ते॒ ब्रह्म॑ना हृदयामि ॥ १७ ॥ बस् । ते॒ । स॒वे । सा ॥ शूतस्य | पायौ । था। क्या ।। सुतोदे। चार वा । ह॒निप॑ः । अ॒षं। माँ । ता से ब्रह्म॑णा | सामि॒ ॥ १७ ॥ ब उप रोहने मुख्यासिकायों कृतवा तृतीय सानिया मिन्मत्यामि ॥१॥ चतु॑सिद्] बाजिनो॑ दे॒वव॑न्ध॒ोर्वक्कीरव॑स्य॒ स्वप॑ति॒ः समे॑ति । अच्छा गात्र युना॑ कृणोत॒ पम्पकनुष्या विस्त ॥ १८ ॥ चतुःऽचिवात् । वा॒जिन॑ः । दे॒वन्धोः | बकः | | तिः । सन् | वृति । अभागा च॒घुना॑ कृणौ | पयरुः | अनुसुष्धं | व | शस्त॒ ॥ १८ ॥ बेसन मिस किया वाणि सर्वाग्मेन मादा या विश ॥ १८ ॥ एक॒स्त्वष्टुरश्च॑स्या निश॒स्ता द्वा य॒न्तारा॑ भवत॒स्वयं॑ ऋ॒तुः । या से गात्रणाचा कुणो वाता पिण्डहा॑नां॒ प्र जु॑होम्य॒ ॥ १९ ॥ एकै. | स्व: । अव॑स्य | वि॒शस्सा | वा । य॒न्तारो | भवतः । सर्प | ऋ॒तुः । था। ते| गाणाम् | तुझ्या कुणो । नाइनौ। [विण्डोनाम | | दोश्रो ॥१७॥ I 8... २. शवक्षा को ....५ १. ● ि ८.११