पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये बचाः बचएम पाहबन्धमल दामाराधन ड, बरच आम्मे शिम सीमा सन्तु ॥ ८ ॥ कड़े समाने बदस्पाश यह वा स्वतो तिमस्ति । यद्धस्त॑योः शमि॒तुर्य॑न्त॒खेषु सर्वाता है आप व॑स्तु ॥ ९ ॥ पेट पाहिली यत् ः ॥ १ ॥ [43, 41,04 पद । अस्य 1 फूषिपंः । मलिका | बारां| यत् | | - 1 यत् । इस्न॑मोः । श॒मि॒तुः । यत् । अस ना 1 से | अपि॑ दे॒वेषु॑ | वस्तु ॥९॥ I प यत्र॑भ्यमुद्र॑स्याप॒राति॒ य आ॒मस्ये॑ अ॒विषो॑ ह॒न्छ अस्ति । सुकृता उच्छ॑मि॒तार॑ः कृण्वन्नूत मे शूमपार्क पचन्तु ॥ १० ॥ यत् । अव॑ध्यम् । उ॒दर॑स्य । अ॒पति॑ । यः | आमस्यै | ॠलिंः । ग्रन्थः । अस्ति । सुकृता । तत् । पि॒तार॑ः । कृणन्तु 1 उ॒त । मेधेम् । तपार्क पृच॒न्तु ॥ १० ॥ 1 | नौ सिम। अन्ति। " मन् उपप्पम् बासिन्जति निर्म कृपयुवति रुवा गचन्तु ॥ १० ॥ इति द्विषा नवमाध्याये नमो वर्ग: यन् ते॒ गावा॑द॒भिना॑ प॒च्यमा॑नाम झूलं नितस्पाय॒धाव॑ति । मा तद् भूम्मा॒ामा श्रृष॒न्मा तृर्णेषु दे॒वेभ्य॒स्तयो॑ ग॒तम॑स्तु ॥ ११ ॥ I यत् । मे। गाद । अ॒मिना॑ । अ॒व्यमा॑नात् । अ॒मि । शूलैम् । निऽहेलस्य । अबचात । मा । तत् । मूभ्योम | जालिट् था। तृणैर् ह॒वेभ्य॑ः । सन् | उत्ऽम्यैः । शतम् ॥ अ॒न्तु ॥ - सामान कोर्स हरकप्रभावति। दिमा श्वसुभ्याम् ॥ ११॥ १. मारिदि का येाजिनं॑ परि॒षय॑न्ति पुषवं प ई॑मा॒हुः सु॑र॒मिनमो॒रति॑ । ये चावतो मममि॒यामु॒पासेस व॒तो नेवा॑मुभिर्मूर्तिर्न इन्वतु ॥ १२ ॥ म.प्र. ६३.३४