पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समाने [१, १४. बोरयादिमि स्वरमैः पूनविन मायन्ति । प अविनीम् या अन्तरिक्षासम्बन्धलाद त्रिसम्बाम् गुम्यान बुधि एवम् दाचार मुक्ता जोति ॥ ४ ॥ श्रीमदानि १०३० नद॑स्प प्रि॒यम॒मि पायौ अर्ध्या नरो यत्र॑ देव॒यवो मर्दन्ति । क्रमस्य सहि करित्या विष्णः पदे मे म उत्सैः ॥ ५ ॥ तत् । अ॒स्य॒ । प्रि॒यम् ॥ अ॒भि । पाः। श्वा॒म् नः । वर्ज। यः । मद॑न्ति । उरुऽमस्यै । सः | हि । बन्धुंः 1 इस बिष्णौः । प॒दे । पु मध्ः | उत्तैः ॥ ५ ॥ I अम्बनिनुवार, नरः समाः अनुस्ति | बिस्तीजम् क्रममावस्व स्वस हि इत्येवः अदुव उपसा ॥ ५ ॥ दिषि वानां॒ वास्तूंन्युमसि॒ मम॑यै॒ यत्र॒ गावो अ॒पास॑ । अञह॒ तदु॑मा॒ायस्य॒ कृष्णैः पर॒मं प॒मव॑ मानि॒ भूरि॑ ॥ ६ ॥ 1 I ना। चाम् । वास्तूंनि । उस॒| गर्मध्ये पर्व | गावः॑ः । डाः । अ॒याप्तः । | अहं । सद् | यस्य॑ | वृष्ण: । प्रर॒मम् | प॒दम् । स । ति॒ । भूरि॑ ॥ ६ ॥ अत्रे " पं० हानि इम्वोः स्थानानि कामामहे नाव, वय : नव तन महाविष्णोः अब भने विस्वीम् ॥ ३ ॥ विडिलीवाहिकां [ १५५ ] श्री महाविना प्र पान्त॒मन्व॑मो धिपापते म॒हे वरी॑य॒ विष्व चार्चन I यासानु॑नि॒ पचे॑ताना॒मदा॑म्पा म॒हस्त॒स्यनु॒रव॑ने॒व साघुना॑ ॥ १ ॥ - प्र । : । पान्त॑म् । अन्य॑सः ।। म॒हे । शूरोय | दिव्ने । चु । त था। सानि [ पत्रेतानाम् । अदा॑न्या | म॒हः । स॒स्पर्तुः । अवैन । साघुना॑ ॥ १ ॥ बेट० गुणम् सोमायसवापानमध्ये रान इशान प्र यौपानाम् देशे सत्रुमिरौ महान्यो सत्व, कवि विहति ॥ ३ ॥ नरिव १-२. विमुझे ब ↑-स्त न्युः । कान्दः ॥ २. बायको