पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44541] वामया कुरा अगलः । मारणारा इब केसर वारी मनुष्या नियमन सत्रफ नेवार इम्पर्मः सुमुधका न कपाशी अनुयाः शत्रू यति गमनशी एवं नः ॥ [शवायमः म थोड र्मीठोडत्यामाः वः | पाच अवस्वो मनुष्यातमायु समैनेमिरेन्धि क्रिया भवन्ते दिव्य दिशा मुक्ता चाि किमाने ॥ ८ ॥ परः बेट० रा इस बारः पुरण | विधि दुलेगा | ca मुद्रल० हुन् समुदर विधानि सुधानि इमर कौनक सुयुधया पामि जाममः जी महः धनः न बोमन पुरुषाहनाममामेषु तिरे मयत वृजाबुिभिर्बुदे म्याधिकवे ठारोम्पः ममः विश्वमा सर्वाणि भूतानि भन्ते म्पिति | मेरःया डायरः म्य इम्पः ॥ ८ ॥ राजान जना प्रमशस्था मन्त जम्। उकरन्वे मेघम् इति इलामः एव सुदेषु मनान्सियो मारामानः इन वटा यद् वज्रं सुनं॑ र॒ण्यये॑ स॒हस्र॑भृष्ट स्वपण अनंयत् । य॒त इन्हो नर्मपस कर्तवेऽन् नं निपामजदज॒वम् ॥ ९ ॥ स्वष्ट । राष्ट् 1 श्रृत॒म् । सुकृ॑तम् । र॒ण्यय॑म् | मुऽअपोः | अवर्तषत् | धत्ते 1 इन्द्र॑ः । नरें। अपॉसि। | अप्रैन् । पुत्रस्। निः। अ॒पाम् । अ॒म्स॒त्। वर्णबम् ॥९॥ स्कन्दुका देवी पुंस्ता यम् पत्रम् तम्सुक हिरण्यम् गरम्मयम् । सम्योऽयालय उच्यतेसा अन न्यःनिरनवत् । कृठामित्वमेःशः | सपने इन्गरम्बार मध्ये मनुष्याकाण बमिशेतीत्वयैः ॥ कॉनव्हन इन्न् इन्धि बेध महानिरि "। निगम मम्मको पृथ्ववादोन कम बन्यदिः भावार्थः । कलई निवे: । निरपायबदित्येः । अयामिति द्वितीया 1. Tim. १. दि. १.ए. नातिको । । वि धमनाम नियमेन अनुरोवोत्यः वर्षकम पुत्रस्येवं विशेष ॥ दि. ३२. मालिका. ८.९. नान्सि इ. ४.वि.