पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मामलाःहा भोलिद कवचान चायन्ते नामानि बहकर ब । बदमच्छन्ति' भवति कम थि॥ ३॥ हा गोमतोमःमः कुमवन्तेषिमुनिकुन पहामी प्रभार दौसा मस्त ठ विरवाडडडाराम भरे बारबन्धि विश्वम् अपवारले सिन्ति पुराम महवाम् मनमान्नु नम्र चित्र क्यो गन्दकमपि कड्यूलपण J ऑयमानम् स्कन्द्र० माध्ये ॥ ॥ वये आज॑न्ते॒ सुम॑खास ऋष्टिमि॑िः प्रच्या॒वय॑न्ति॒ो अच्यु॑ता वि॒िदोर्जमा | मनोजुन सन्म॑रुतो रखेडा प॑वानास॒ वृष॑ती॒रयु॑ग्ध्वम् ॥ १४ ॥ मि ॥ ये सुवासः । भि॑िः प्र॒ऽष्य॒नव॑न्तः । अयु॑ता । चि॒त् । बसा 1 मन इजुवैः । यत् | धकृत | षु | का वर्णनातासः । पुर्णतः । अध्वम् ॥ ४ ॥ ० सुरक्षा बनाःया पूर्व महामार्गमग ॥ प्रयावदन्त मध्युधानि दिगो बृनवायाः | मुगल०मासः कोमशः बाबुबाले ममता विधिनुमान्यानि डानि पर्वताशीम्यपि आवमा सक्रीमेन चलेग यावबिनाः बिनाएं भवन्ति इतरार्थः नः है मनोब: सामानहरमा वृषण पनवनियुभिः सुमो नम हा जाग्नम् नामिभुज चि म्दाः ॥ ॥ प्र यद् र पुप॑नी॒रय॑नं॒ बाजे अर्द्ध मरुतो हन्तः । उ॒तारु॒षस्य॒ वि ध्य॑न्ति॒ घाग॒मम॑वा॒दमि॒न्ये॑न्दन्ति॒ भूम॑ ॥ ५ ॥ प्र । यत् । स्ने॑षु । पूर्वनीः ॥ अयु॑ग्न्यम् । चाडै । अप्रैम् । पठनः । [इष॑न्तः । उ॒त । अ॒रु॒वस्य॑ । म | स्य॒न्ति॒ । धाः । व| दऽमि॑ः । न । उ॒न्द॒न्ति॒ भूम॑ ॥५॥ १-१.......