पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

545 मामाचे युवा॑ स्म॑भिर्देव॒यन्तो॑ अश्विनाअ॒वय॑न्तव॒ श्लोक॑मा॒यवो॑ यु॒वा॑ ह॒पाम्प॒यवः॑ः । पुनि॒ भव॑श्च विश्ववेदसा | श्रुषायन्तै वा॑ पु॒त्रयो॑ हिर॒ण्यये॒ दसा हिर॒ण्यये॑ ॥ ३ ॥ यु॒वाम् । स्मे॑भिः । दे॒व॒यऽन्तैः । अ॒श्विना | वाय॒त्रन्यतय | श्लोक॑म् ह॒न्या अ॒भि । आ॒ध्यवः॑ः ॥ युनोः । विधः अर्ध। शिवे श्रुषायन्तै । वा॒म् प॒क्य॑ः । हिर॒ण्ययें । दबा हिरण्यये ॥ ३ ॥ 1 कूट० था शोकमान्यवन्तः योसा मनुष्य जान्ति पुष सोमैः हवींषि सम्बाह्नबन्ते देवो भवन्ताविमा कमाना कि दुपयोः म सर्वधनौ। यस्तोवन वर्तम् | धामिर की वाइ पवनः गतिमधुरम् वाभि मधुकर ॥ AH अने॑ति दवा व्यु॒नाक॑मृण्डयो युञ्जते च स्व॒पूमो दिवि॑ष्टिष्वध्व॒स्मानो दिवि॑ष्टिषु । अधि॑ि स॒ स्याम॑ व॒न्धुरे स्थै दसा हिर॒ण्यये॑ । प॒धेन॒ यन्वनुशास॑ता रजोऽषा शास॑ता रज॑ः ॥ ४ ॥ बर्चेति॑ | दे॒वा॒ा । बि । ॐ इनिँ । नाकंन् । ऋ॒ष्ञपः । युने॑ । वा॒ाम् । स्प॒युजैः । विवि॑ष्टेिषु । अध्वस्मानं: । दिविष्टिषु ॥ अधि॑ि वा॒म् । भ्याम॑ य॒न्धुरें। रखें। दवा हिरण्ययै J प॒षाऽव यन्त अनुशास्ता | रज॑ः | वसा 1 बेट० शाम संजीयो सुवास कोकम त्वामेन व अभ्यः प्रथमः दिनोऽषणेषु सु मन्तौ हर । वाता | बर्जः ॥ ९ ॥ I आ॒पः । यु॒षाम् । | विश्व वेदमा जस्मसमीपमातुमति | दिग्जिसागहायमेन माम् अभियुवयोः उपस्वालम्पमा गया कत्ती सुषचन्द्रमस सर्वे मार्गानुशासनम् अकुपट्टा पा छन् क्षेत्रनिद क्षेत्रविदो भानु महद इमाविधि: एडवोकृठे वचनम् ॥ ४ ॥ शीमिर्नः शचीत्रम् दिवा न दशस्यतम् । मा वाँ गतिरुप॑ सत् कर्दा चुनास्मद् [गतिः कर्दा चुन ॥ ५ ॥ १. फो ५ ग्रीमि । नः । शवम् इति॑ शत्रुज्यत् । दिन | नस॑म् | दश॒स्य॑न॒म् । मा । म् । रातिः । उप॑ । दुसत् को चुन । अ॒स्मत् । रातिः । को। च॒न ॥ ५ ॥ I 1 २. पारिव. २. नास्तिवि १६.नेथिवि र्प I