पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RSM बेटा राशीमा कथा : शी 'गत्वदनाबाधि मायाम् दुरितारम् देवम् सम् तः अस्माकम् स्तोमा यामै अच्युन्नार कूड ॥ ॥ ॥ ३. पस्य॑ ते पूषन्स॒ख्ये वि॑प॒न्यः क्रत्वा॑ चि॒त् मन्तोऽव॑सा बुढऔर इतन् । नामनु॑ त्वा॒नयम नि॒युतै रा॒य ई॑महे । अहेळमान उरुस सरी भन नावाने सरी मन ॥ ३ ॥ यस्य॑ ते॒ । पू॒ष॒न् । स॒ख्यै | वन्यत्रेः । । । सन्तः । अ । इति । छन्वा॑ । भुरे ॥ माम् | अनु॑ ।। ससम् । नि॒युन॑म् । रा॒यः । ई॑भड़े ॥ आळमान: नः | शुस । सरौं । भव । चार्जेबाजे | मीं J ॥ ३ ॥ बेवन्तः नाभागा जामोदे कर्मचारीबांक्षीय वयम् धगम्य विधुतल्याम्पाचामं तथा अति बहुम अल्वाम ॥३॥ अ॒भ्या ऊ॒ षु ण॒ उप॑ स॒तये॑ भुवोऽमानो वाँ अ॑जाय अवस्य॒ताम॑जाश्च । ओ षु त्वा॑ षवृतीमहि॒ स्तोम मा॒धुः । म॒हि त्वा॑ पू॒षत्रति॒मन्ये॑ घृ॒णे न ते॑ स॒ख्यम॑पढ़ने || ४ || अ॒स्याः । ॐ इति॑ । सु । नः॒ः 1 उपे । मा॒तये॑ । भूत्रः । अहेळमानः । इरिडवान् च । व्व्व॒म्प॒ताम् । वाजऽअङ्क || ओ इति । सु । न्वा॒ा | ऋ॒तीम॒हि॒ि | क्सोमे॑भिः । दुरम् । स॒षु॒ऽभिः॑ः । नहि ॥ वा ॥ ए॒षन् ॥ अति न मे । सुक्ष्यम् । अपचूमे ॥ ४ ॥ बेट! अम्पाः वैः सुष्टुमो कब अभ्यन् दागदार । भस्वाचा बञाः ।

  • वनमिक्तामस्माकं दिति क्षणामुपपवितः स्वःसुद्धा

महिम प्रभू! अतिमन्ये अमिपेक्षाः I वास्थरनुपास्यामि ॥ ॥ इति: ॥ 1-1. नास्ति'. ३.६ किम् कि । दि. ६-१. वाहतो.