पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

342 बेट० ग्रुफ मामले निवासी द फक्त सहा वर्क कुतार भावपंचाय भवति देशवम् एवं शिम् अन्वेवामानाय अवति ॥ १ ॥ मनुष्याइ स्वानुवर्भ सुद व अद॑शि॑ि गा॒तुरु॒रवे॒ वरी॑यस॒ पन्था॑ ऋ॒तस्य॒ सम॑स्त र॒ममि॒त्रषु॒र्मम॑स्य र॒श्मिभिः । पूर्ण मि॒त्रस्य॒ सद॑नमर्य॒म्णो वरु॑णस्य च । अर्था घात बृहदुस्थ्य॑षु॒ वय॑ उप॒स्तुत्यै बृ॒हृद् वय॑ः ॥ २ ॥ B नद॑सिं गा॒तुः १ स॒श्वे॑ । वरी॑यसी । पन्नोः । ऋ॒तस्य॑ | सम अय॑स्त॒ | र॒मि॑ः । चक्षु॑ः | भग॑स्य । इ॒दमऽमिः ॥ वृक्षम् । मि॒त्रस्] । सद॑नम् । अर्यम्णः । नारु॑णस्य च । F अये॑ । द॒धते॒ इति॑ । बृहत् । उ॒क्थ्य॑म् | क्यैः । उप॒ऽस्तुत्य॑म् ॥ बृहत् | अर्मः ॥ २ ॥ कन्जा ० विस्टीनचादित्यामनु बिल्वीची गाः अमोमगनेन्स मति अम्मः बहुम्वरम् बदमस्य रूपे. ज्योति॑ष्मती॒मदि॑ति॑ि धार्॒यत्वा॑ति॒ स्व॑र्वमा स॑चते दि॒वेदि॑व जागृबांस दि॒वेदि॑व । ज्योति॑म्मत् स॒त्रमा॑ नि॒त्या दानु॑न॒स्प । मि॒त्रस्टपोरु॑गो यात॒यज्जनोऽर्य॒मा या॑ति॒पज्ज॑नः ॥ ३ ॥ ज्योतिष्मताम् | जदैनिम्। धुमत्तम् । नर्मम् । था। सचेते इति । दिपेऽदिने। सो | दि॒वेऽदि॑गे || ज्योति॑ष्मत् । क्ष॒त्रम् ॥ आते॒ इति॑ । आ॒दि॒त्या | दनु॑नः । पर्ती इति॑ । मि॒त्रः | सः । बरु॑णः । यातयत् अन॑नः । अर्यमा यातयज॑नः ॥ ३ ॥ पेट० "सिहि विषृमिम् एवमिनुष्य सर्ने निर्मिर्युक्लाम् जापानी विनाअम्मानित प्युः । तयोः मित्रः मणिसदियः ॥ ३ 1. मास्तिर्प २. शान्ति ि रूप. ११. 1-1 मालि मिल इत्य इमाने इनिभावी डोव ॥ १ ॥ १.वि. ३. रुपे. ६ वा ६. हूँ. ↑