पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ivf [२०७१ २०. आदि रूप मदेर सन्तुशिजो यदावि॑िष सीय॒तो पदाधि | च॒क्रयै] कारभ्यः॒ पृत॑नामु प्रर्वन्तवे । ते अ॒न्याम॑न्यां न सनिष्णत वस्यन्तैः सनिष्णत ॥ ५ ॥ आत् । इत् । ते॒ | अ॒स्य । अ॒र्य॑स् । मन् | शिजेः । पत्। वाि तः यत् | अरवि॑िक कारम् । म्य॒ः। पर्तना। प्रऽयंन्तमे। ते। अम्पाऽर्जन्याम् | न॒यम् | मन | स्यन्तैः । ष्त ॥ ५ ॥ बेटअन्तरमेवी ओ ! नार्म बर्म एम्मः | अन्यामन्य सम्मजन्ते ॥ ५ ॥ उ॒तो नो॑ अस्या उपम पेत यादि॑न्द्र॒ हन्त॑व॒ सृध॒ो वष तिमि । आ में अस्य वे॒धम नयो मन्म॑ श्रुषि नवी॑यसः ॥ ६ ॥ काममानान बोषि ह॒विषो इमभिः॒ः स्वपा॑वा॒ा हवी॑मभिः । उ॒तो इति॑ । नः॒ः 1 अ॒स्याः | उ॒षसः॑ः । जुठं | हि । अस्प | बोध | ह॒विः | हमऽभिः । ता। [इवींमऽभिः ॥ यत् । इन्द्र | हन्तव। दुर्घः । वृष । जिन् । चिकतसि ॥ नवयः ॥ ६ ॥ आ । मे ॥ अ॒षा । वे॒वस॑ः । नवी॑यः । मन् | बेट० अपि चन्मस्माः उगमः कासव, लतः खोइविषः होमैः सह मम्मद इन्मिइन्तुं दम जगतस्य वस्तु एवम् मुन्न ॥ ॥ त्वं शर्मिन्द्र वावृधा॒नो अ॑म्म॒युर॑मित्र॒यन्तं॑ तुविजान॒ म बच्चैण क्रूर मन्ये॑म् । हे यो नो॑ अग्र॒ायति॑ शृणुष्व मुश्रव॑स्तमः । रिष्टं न याम॒वयं भूतु दुर्मतिर्विश्वाप॑ भूतु दुर्बुनिः ॥ ७ ॥ नग] | सम् | इन्द्र धानः | अ॒न्य॒ऽयुः | अ॒मि॒ित्र॒यन्त॑म् । विजान । मम । चौल र 1 फसैम् || ब॒हि । नः । नुः । यति॑ । शृणुष्ट | मुश्रयंःऽसमः । वि॒िश्म । न । पाम॑न् । अप॑ ॥ भू॒तु । दुःऽम॒तिः । विवा॑ । अप॑ ॥ भुतु | दुःम॒तिः ॥ ७ ॥ 1 १२...