पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माये मः इन्द्र रायाजसा । उपम । चित। स्था। हि॒मा । सत् जग॑से । हे । मि॒त्रम् | न से जोड। प्रातः । अतिरिति॑ि । वर्षम। कम् | चित् । जमर्थ । अ॒न्यम् । भेः । कम्। त्यः । तिन चित् । षटियः ॥ १० ॥ इन चमेन' समजेल र उमस चित क! रक] यू भन । एनम् वि निन् हिंस्याः दिसिन् १० पा॒हि न॑ इन्द्र सुष्टुत मि॒ऽयता समिद् र्मनां दे॒नः सन् दुर्मतीनाम् । हुन्ता पापस्य॑ ह॒वस॑मा॒ाता विद्र॑स्य॒ माव॑तः । अषा हि त्वा॑ अनि॒ता जीजेनदू असो रसोइया जीजन मसो ॥ ११ ॥ पाहि नः | इन्द्र | सुत । वि॒धः । अवाना | सर्दम् । इत् । दुःमतौनामः । दे॒वः | सन् | हुनतीनाम् || अ॒न्ता । पापस्य॑ र॒श्वस॑ः । ऋ॒ता । त्रिस्य | मातः । अर्थ | | ता| जीजनत् इसोइत। [नेम्वा॒ जन॑नो इति ॥ ११ ॥ पाहिमाम् इन्। 'बिन्दुतोनाम् देशान्ता रिक्षम जाता व विमो महास्य एकलवा कारणाबु बमो! अमिठा जनपतिइम एक्लो इन्वारम् ॥ ११ ॥ कृतिमा [१३०] "देवोदशमिकेन्ि एन् माइयप॑ नः परा॒वतो नायमच्छ वि॒दनीषु सत्प॑ति॒रम्नं॒ राजेन॒ सत्प॑तिः । हवामहे त्या व॒यं प्रय॑स्वन्तः सुते सर्चा । पु॒त्रास॒ोन पि॒ वाज॑सातये॒ महि॑ष्ठं वाज॑मानये ॥ १ ॥ था इन्द्र उपे । नः | पराइवर्सः । न । अयम् । जन्छ । विदोनिन । मद्पेलिः । अस्न॑म् 1 राजऽव । सत्प॑नि ॥ इवा॑महे॒ । त्वा॒ | व॒यम् ॥ प्रय॑वन्तः । सुते । म । पुत्रासः न पि॒तर॑म् | बाजेसातये। मंडिम्। बाजेसातये ॥ १ ॥ 1 । बेन्द्रराज श्रोमो इविवाहमीचे हाइदाजा १.१.११.