पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ ] मे बृढीवा | ऋणु पुणे ः धापन्निवासमाम्। सिरवर्क | बेट० हविः मयमा होवि अदच होमाब। होमादिस्वः | मैकर्मचारीसि इन्मेिका बैरिड डाव (g. २)व गः | विचित्रत्यारेक प्रमा नवरदेवमा कावा व १८ €11 देवाः इन्द्रायः या महान ि होम हमको बागलाक- इन्द्रागा करणपूजवा हैऋतुभिः सा मरने वणिः | 5: 4 मिः" देवेभ्यः कामान् वाम्यति ॥ १८ ॥ असामिषेनीसिसौतिक दुविधा वा मयाजदेवताभिरनिदेवा मुशल : यमाग: अमिन्टे हाइबिर्मिकप्पा स्तौति की हार्दिक मैर्नियैः मिः सम्मारिकापनि वृतैन बने बजे होम नम्बाश्री देव का महान का इन्द्रावती गीतिोमः प्राप्तयज्ञः [ीव: बुंदेन लोभनदेवाः समाः मते इति कोपर सत्पन्न प्रकारेवि वाल्मः ॥ १८ ॥ प्रॉमिण सुध्रुव त्वम॒ प्र सिषो दे॒वः षष्टमम् । न त्वद॒न्यो म॑घवनस्ति महि॒वेन्द्र ममि से वर्षः ॥ १९ ॥ केद्रयानाम् सुनाउ त्यम् । श्रृङ्ग | प्र | सः | देवः | शठि | स्पैम् । न । अत् । अ॒न्यः । म॑ध॒ऽव॒न् । अस्ति । मया । इन्द्र॑ स्कन्दम (५,१७)। ते॒ वच॑ः ॥ १९ ॥ देशव् येसाई अनुष्यम् नकान्त ताकत होवृणाम् ॥ पत्र पुनमतः हे इन| मते वच: सौतिमित्वयैः ॥ १९ ॥ बेट० मस्यन् अस्ति | मुलचन्द्रदेव देवः बलवत्तम! मनुष्यम् नः अभ्यः सुखविता इति ॥ १५ ॥ घोडमाना मार्ग मरणयों व तुकडे व वि. ३-२ कामिय ●. यम: विश मचः कु. . .... ८. स्व. १९. वि. 11. da , ². ११. वममिति वि. नास्वि. 10-10