पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९९१] प्रथमे ११७ सः । अ॒भि । यः ॥ स्मा॒ पृत॑ना । का। चि॒त् | यु॒श्चाप्य॑ः । इन्। ये नृर्थिः । षर्म प्रडतूर्तये । मूभिः यः । शूरैः । ब्व रिति॑ि स्वे: । मर्निता पः । दिः । वाज॑म । नक्रेता । लम् | ई॒शानाप्त॑ः । इ॒र॒ञ्जन्त॒ | वा॒जिन॑म् | पुश्चम् | अर्थम । न । वा॒जिन॑म् ॥ २ ॥ बेट० का श्राणु सः सन्तमा स्वरासु महविभिदैर्धनीयो अपनि मधून प्रवरणाचे यः त्वम् देशमः स ससम्मका यः पा केबाविदिर: सपा सरीता तमू ईरा मित्र B नम् ॥ १ ॥ द॒स्मो हि ष्मा॒ वृष॑ण॒ पिन्व॑सि॒ त्वच कं चिद् यावीर र मत्यै परिव॒णनि॒ि मन्ये॑म् । इन्ड्रोन तुभ्ं सद् दिने सद् रु॒द्राय॒ स्वय॑शसे । मि॒त्राय॑ बोनं॒ वरु॑णाय स॒प्रय॑ः सुमृळीकार्य स॒त्रः ॥ ३॥ 1 द॒स्मः। हि। स्म॒ । पृष॑णम्। पिन्स | न्यच॑म् | कम् | चि॒त् । यासीः | अम्।। र्यम् । प॒रि॒ऽऽणश्वे॑ । मये॑म् ॥ इन्द्र॑ । उ॒त | तुम्य॑म् | | | । रु॒द्रायै । ऽयै॒शसे । मि॒त्राय॑ | बोच॒म् ॥ वह॑नाय | समर्थः । समूळीकार्य । अर्थः ॥ ३ ॥ ॥ बेट० मा दिपिक पद बहावारम् बनाकरोषि सन् इदं वचः सम्मम् बह इन्छ । दामि तुम्योति सबैव प्रभुतमं रुप १ म्यम् ॥ इन्द्र॑षे सखायं विधायूँ प्रासह यूनं बाजे॑षु प्र॒स पुज॑म् । अ॒स्माकं ब्रह्म॒तयेऽवा॑ घृ॒त्सुषु कानु॑ चित् । हिरवा त्रुः स्वस्तृणोषि पं विश्वं॑ छउँ स्तृणोषि यम् ॥ १४ ॥ अ॒स्माक॑म् । च॒ः । इन्द्र॑म् ॥ व॒श्मा॑मि॒ वृष्ट्यै। सखा॑यम् । वि॒सम् । युम । बाजेषु । प्र॒सह॑म । युर्जग ॥ अ॒स्माकंम् । बहो | कल्यै। खयं । । । द॒हि त्वा॒ । शत्रुः । स्र॑ने । स्त॒णोएँ। मम् । विवेम् | शम्। स्तुणोविं| यम् ॥ ४ ॥ ० इनाम् इहये अभिमसिम कामनामहे नवाब सम् अभिभविवार नियोज्यम् सुस्माकम् स्वाहामुक महि बुरे दिन िवम् त्वं व्यहम् स्पोनि ॥ ॥ .. ..