पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या घृणन्नैः । दुईतम् | एक॑ः । आ । अन् । था | युः । श्ये: । सृताः । अ॒न्यः । तैपा॑म् । प॒नि॒ऽभिः । श॒स्तु | कः | वि॒त । अन्तम् । सम्बन्तु बाँ: ॥ 14 बेट० दरम्पः पुष्याम्पस परिधिः पेचमा गएको शुक्रबा अन्य चिन पाम्, परिमःम दुर्भावानि परियाति समवन्यन्तमेष दुविधाम मानिमुस्मे महन्वाइवि मामी इ० दिवाकेमाच्या [९२६] आदिम थलगना, सणान्ममा नाम मी मम्बा भावमा होमा देवता मा । अम॑सोमान् प्र मेरे मनमान्ना छिय॒तो आ॒म्पस्य॑ । यो मे॑ स॒हस॒मम॑मीत सातो राजा भइच्छमा॑नः ॥ १ ॥ अम॑न्द्रान् । लोमन् । प्र । मरे 1 मनीषा । सिन्धौ । अभि । लियत । मान्यरूपं । यः । मे। हम जर्मिणीत न्। बढतैः । राज | अर्ध्वः [छमा॑नः ॥ १॥ बेट० वर्तमान मा जान धान्य सिमरा पुनमःमेम् निरसित धना धसभाम् अभिन ॥ ॥ ऋतं राहो नार्धमानस्य नि॒कान् प्रय॑तान्त्स॒द्य आद॑म् । ऋ॒तं असु॑रस्य॒ गोनौ दिवि श्रोऽजरमा नंतान ॥ २ ॥ तम् । : । नार्धमानब निष्कान् । झुतम् । अर्थान् । प्रय॑तान् । स॒द्यः । आय॑म् । ऋ॒तम् न् । अरस्य । गोनम् | द्विष। अवै । अ॒जम् | था | तुतान ॥ २ ॥ शतम् च अचान इद जिद की 1-1 बेगः आदि विहीबार घरचा पति विद्यानिमाम् ॥ ॥ ३१.. २. "यकर्ष '