पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

TV, 411] बेटन उफ।। प्रबं: उदारान डनवति ।। अनुष्यमानाः क चमकपः बचो का (इ.मा १०८ ) ॥ १० ॥ n अने॒यम॑श्वे॑षु॒ पुन॒तिः पु॒रस्ता॑द् युक्ते ममणानामनी॑कम् । ( वसु॑म॑नि॒ प्रतिष्ठाने अधिः ॥ ११ ॥ 1 I 1 अप्रै 1 इयम् । अत् । युवतिः | पु॒रस्ता॑त् । शवम अरुणानाम् । अनकम् । नि । नुनम् | उ॒ात् । बर्सेति । प्र के॒तुः | गृहम गृहन् । उप॑ । ति॑िष्ठ॒ते । प्रिः ॥ ११ ॥ बेइम्स बुमतिः स्वां दिलि । बुना समूहमे डाव सम्मति प्रभवति मग्नः साहमिहालच्छते ॥११॥ उन् से वय॑श्चित् त्रस॒त॑र॑पप्त॒न् नर॑श्च॒ ये पि॑ितु॒माज व्युष्टो । अमा स॒ते सामसुनौ देवि दामुपे मन्द्रो॑य ॥ १२ ॥ I उत् 1 ते । पर्यः । चि॑ित् । बसतेः । अप्स॒न् ः। ॥ ये । पि॒तुऽभाजः । विश्व॑ो । अ॒मा । स॒ते । अठसि॒ । भूरि॑ । शम्। उः । । । यप ॥ १२ ॥ बेहि बसतेः पुत् अफ्छन् मनुष्याः चिनुप्रयको मनुष्याय म्या! देव बेलामा म पूर्ण बम बनेल व तुता अव साम् देवः ! बाल अस्तवं स्तोम्या गणा मेऽवध्वतीपासः । यु॒ष्पा देवीरसा समसाज॑म् ॥ १३ ॥ उः । उपः । स्तवम् । क्लीम्पाः | बगा। मे। य॒ष्पाक॑म् । दे॒वः । अव॑सा T स्लैम | धिम् । च । ब॒ातिन॑म् | च॒ | आज॑म् ॥ १३ ॥ ७. 6. 19 वर्ग व ववतास्मार्कामा सखायाम् ना अन्नम् ॥ ११॥ इतिहटीबाटाध्याये नमो वर्मः। आजका शुद्ध करने १ प्रा ॥ १३॥ .. हो. after for it, and R.