पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] प्रथमेश्रणाम् को अष। पृ । घरि गाः | चुनन्। शिमऽवतः | मनंः । दुःणान् । आ॒मन्ऽहु॑षा॒न् । ह॒रमु॒ऽअस॑ः । श॒यः॒ऽभून् । यः । ए॒पाम्। भू॒त्वाम् ऋ॒णव॑त् । स । जी॒वात् ॥ १६ ॥ पुण्यवादकपुर तो मे अगामियो १०,२७,२० इति या I शामिनः शत्रूणामुपनि हिमन' (२१) इति कर्ममाम कर्ममयः बितव्यानि इस् विशेषप्पे मनाइयो दुईगावून पापकोधार नियः । | हरयो हिमाडे शत्रुणामुपरि केट पुन्हा वान् बामनि इन्स्यसः ह डीपूर सान्त्वसह I इत्यये दोन को सु पनि वाम छाम्रोति जापुर शुन्यकर्मेन्दः १५ ॥ बेट इदानीम् वृक:लामि नियमान इति सुस्माभिरब एमाम्बाई ब अपने समर्थवा । उच्च वरतः पराकि सुइरोजाम् मुद्र० मिल कमेनिइन्दसम्बन्बिो इरिगा। मोबुर्के को नाम मियो स्मोसिन कोपरयः । कीरसाश्चात् । शिमोगतः श्रीमान् भाविनः सा दुईगावून पसनको कान्जीवति आसनसनिपात्र महरणार्थमिदयो बाजा बयान | इत्सामः हृन्तु शत्रूण हृदयन्ति कोषपाएं द्वितःभून् अवसः मुखड भाववित॒न् । व्यफ्रीबाण सुख ः पत्रमामः एणम् ईरानामश्वानाम् कृणाम् अरलकियां रामकिकाम्द समर्पति कौवीवि याद। सः बसमामः श्रीमान् श्रीमान्मवेत् ॥ १६ ॥ क ईप नु॒ज्यते॒ को भाप को भैस सन्त॒मिन्द्रं॒ को अन्ति। कस्तोम के इमोत राये जत्नको जनय ॥ १७ ॥ क्र. ईते | तुपर्ने । गाः । बिमा | | स॒ते । सन्त॑म् इन्द्रम् | कः | अन्ति। कः । कामे कः । इमोष जुत। गये। धिं गत् हुन् । कः ॥ अनप ॥ १७ ॥ ०८ गते (२,१४) । 1 ने का किमाम विभेतौनाद | म हमारे नायव इत्मीका असते अन्यते । १.२.१... बारित टि.वि. ५. बारिल सि.१. सि. १०. ●....१.. 11. 12. Bar y, el -- afd. 1. ff.