पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Avc अप॒ान्यदे॑त्य॒भ्यन्यदे॑ति॒ त्रिषु॑रूपे अनी से चरते । प॒रि॒क्षित॒ोस्तमो॑ अ॒न्या गुहा॑क॒रनु॑षा रथे॑न ॥ ७॥ 1 मरूपे घनी इर्ति | अप॑ । अ॒म्पस् । एति॑ । अ॒भि । अन्यत् । ए॒ति॒ | विषु॑रूपे॒ सम्। च॒ते॒ इति॑ । प॒रि॒ऽष्क्षिसो॑ोः । समः॑ः । अ॒न्या । गुही। अफः। अमौत 1 उपाः | शोचता। गौन (७]] कि दीप्यमानेनन स॒ीय स॒ीर चोटी म॑न्ते॒ वरु॑णस्य॒ धाम॑ । अ॒न॒धास्व॒तं॒ योज॑ना॒न्यैका ऋतुं परि पन्ति सुधः ॥ ८ ॥ | | स॒दशः । अ॒ध | स॒दशः । इद | ॐ | | | धर्म अ॒न॒चः | त्रि॒शस॑म् ) योज॑नानि । एकोऽएका । कर्तुम् । परि । ब॒न्त । स॒षः ॥ ८ ॥ बेटा मामराजे सम्बते। परियो अन्य पात्रः आमीचे शव कोधि नावधि बन्द घोष उपा दीर्घम् अनुवगिरेबान्तरकं व अनवया उपसः मयः पुनावाडन निशनम् योजनाम यन्ति एकेका ति विन्मुहूर्ता हरायोः एकशिन् पोि जा॒न॒त्थवः॑ः प्रय॒मस्य॒ नाम॑ शु॒क्रा कृष्णाद॑जनिष्ट च । ऋ॒तस्य॒ नम॑ति॒ मारतान् ॥ ९ ॥ । अः। प्रथ॒मस्यै 1 नाम । शुका | कृष्णात् । अनटची ● ऋ॒तस्य॑ । योवा॑ । न । मि॒न॒ाति॒ । धाम॑ । मह॑ऽः । मि॒ःकृ॒तम् । आ॒पर॑न् ॥ ९॥ वेङ्कटका नमन जन्माने नहि स्थानम् अन्य संस्कृती | कन्यैदानाँ एवं देवि देवमिपेक्षमाणम् । संस्मय॑माना घृ॒व॒तिः पु॒रस्ता॑द॒ाविद्यांसि कृषे विमान ॥ १० ॥ 3.'. पारिव ३.