पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४२ सभा मतःला प्रेमाणाः खेमाणु हब : जाः ॥१॥ पत्र पूर्वाभ्यासानकई पुरुषा विद्रोने । स्तरीन व्यु बसौना सूर्य॑स्य सुरेण्यैः ॥ २ ॥ . प्लीज [पूतिम्। बुधब्यै। उ॒षसानी । पुरुषा | विदा॑नं॒ इति॑ । I स्त॒गैः । न । वत्क॑म् | त्रिऽतम्। बसौना। मूर्येम्प | थिया मुदशीं । हिरेज्यै ॥ २ ॥ I । I ०का पढ़ी पर्तिकार प्रामाणिक पूर्वाहन स्वारं सजेमिम् अहोरात्रे अनेकमायें नीतः योनि विडव दिवरणीयेभिरामी सुदर्शन बचत ॥ २० दुर्वपिना स॒मनु॑ नः परि॑ज्मा वस॒हो म॒मत्तु बातो॑ अ॒पः॑ वृष॑ण्वन् । वि॒श॒ीतमि॑न्द्रापर्वता] पूर्व अ॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ ३ ॥ य॒मनु॑ नः॒ः । परि॑णा व॒| | दातेः | खपाम् । कृष्ण्वान् । शिशीनम् । इ॒न्द्रा॒ापूर्वता । यु॒वम् । अ॒ः । तत् । भुः । वषै । अ॒रे॒वस्य॒न्तु॒ । दे॒वाः ॥ ३ ॥ । ट० माइयतु] असान् परितो न्या: । अम यानः अपाम् वर्षमाम् । वर्तमान व इममितिं चमत् मित्रे देवाः भ्यन्तु ३० उ॒त त्या मे॑ य॒श्वसः॑ त॒नायै॒ व्य॑न्त॒ता॒ पान्तो॑थि॒जो हुये॑ । प्रो नपा॑तम॒प क॑णुघ्नं॒ प्र मा॒तरा॑ रास्मि॒नस्या॒योः ॥ ४ ॥ उ॒न 1 व्या । मे॒ । प॒शसः॑ । वे॒त॒ना । पन्त पन्त । कोशः । ब्रुव 1 प्र ॥ अ॒ः 1 जपा॑तम् । अ॒पाम् । कृणुष्व॒म् ॥ प्र । ए॒तरा॑ स॒स्मि॒नस्य॑ आ॒षाः ॥ १४ ॥ १ I दृष्टी पिन्समवेतनावे या कीवानाष सुबमपि सबोक ः स्वः आबौ रुव॒म्युमणि॒जो हुवध्यै॒ घोषैव॒ श॑स॒मनु॑नस्य॒ न॑ने॑ । प्र वः॑ः पूष्णे द॒ाषन॒ आँ अच्छे बोचेम ज॒सुता॑तिम॒मेः ॥ ५ ॥ 3.क्त: १. व ४.