पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समाप् [.. U त्वम् । पूरैः । ह॒रितेः । इ॒मणः | नॄन् | मर॑त् । च॒क्रम् । एत॑शः | ॐ | अ॒यम | इन्द्र॒ प्र॒ऽअस्यै। पारम्नलिम् । मान्यनाम् अपि । क॒र्तम् । अर्तयः | अर्थज्यून ॥ १३ ॥ स्क्रन्थमा कारियानवीय सवार हरित: इविणोदवान् नमवः पति हवें द्विवीया नृभ्यः | मनुष्याणामन- चहा सूडान मे दर्ज कारिवानित्यर्थः । भरन् बिधारणास्वरं रूपम् | मुरैस्मानं चारबन्। चचिस्वस्थ एटशः क द्वितीबायें प्रथमा दडपमार्थस्थामाबाद वृरणः सुपरीमाणम् सम्मेन साल (१,४४६), (१६१.१५) अन्दा कम पि पारम् अन्तम् महशतमु यम द्वियोवा | भवनमंशनाम् | माध्यमाम मोमिल्लानाम् भवर्तनः इत् प्रेत्येतस्य स्थाः | मर्थः कम गर्तम् अपि 1 I पे प्रक्षिपेश्पर्धः | अवज्यूम् अवमन् ॥ १३ ॥ टनाम् इन्द्र! सुअचान हारतः नेद्र उपाश्मयः शुशान्त सूरःअधदा बाहुवमान् । कम कानाम्याम् पारम् अपि असि ॥ १३ ॥ मुल० इन्दरः सूर्यारममा पवमानः लम् हरिनः हरिहणान् कुन जैसम्मश्वान म उपारम: सोम एव इति मुश्वस्याख्या पुश यस्य चक्रम् मस्त पा सार्या कीनाम् नतिम नवतिसक्याम्जील परजम् "ससम्बर्षे द्वितीया श्रीमानाम असुरादीन् साम्ब अशिप्य क्षेत्रम् कर्तव्यम् अपि 'I I अपनःपः ॥ १३॥ स्वं नो॑ अस्या इ॑न्द्र दुर्हणायाः पा॒हि चिनो दुरि॒ताद॒भीकें । ॐ नो॑ वाजा॑न॒ध्यो॑ अश्व॑षु॒ध्यानि॒षे य॑न्ध अवम सुन्तये ॥ १४ ॥ नाम् । मः। व॒स्याः ॥ हुन् । दुःहना॑याः | हि । अ॒ऽव॒ः ।।। न । नः॒ः । धावा॑न् । र॒ष्यैः । अनुध्यान्। इ॒मे | बृन्च | अपसे | सुनुलायै ॥ १४ ॥ माम् अस्य है इन्द | दुईणायाः इतका हुईणा शम्बाः | कक्वाः सीमिङ्गनिर्देश दुईमामाः । विद्रो परिमारि सपी धानुमसमूहः, बडन् केवल कि दुरिता पुण्याच अगक समानःस्मभ्यम् बाहान् बलानि मेवाक्षणामि | समयः वि. पेल दि १-१. नालि ५ नास्ति' पेशकुम १. यः सू. १०१० मा ११.१२.११.