पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म् १२१, १० ] 328 बेट० एवम् अग्रला निर्मित रिवान् असि धन्तुः पावत् शिकासारी बुमिहान तुभ्यं त्वहिन सुन्नः पुजेला उपनौनम्। हाला अनुसुम, परिभितैः महतैः परिशंसि ॥ ९ ॥ I मुहल० है ! आनंदम् बनोसमं कब्र प्रतिमः माभिमुज्वेज शामवः । कफीट बज्रम् दिन: क्रोकाउपनीनम् अनुमानम् शोकमत्र गया है तूत | रुमभिः स्तुमिरा संज्ञामने जम्मम् अनन्तैः शिवः कोः इनसायवैशः बन्न दिसन परियासि परियोग सहानी बचा बायः ॥ ९॥ कुत्सा पुरा यत् धर॒स्तम॑सो अति॒स्तम॑द्रिवः फलि॒गं ह॒नम॑स्य । शुष्म॑स्य चि॒त् परि॑िद्वितं॒ पाजो वि॒ित्रस्पा सुप्रैमिव॒ तदा ॥ १० ॥ पुरा 1 यत् । मूरेः । सर्मसः | अर्पितः । सम् ॥ ऋ॒दि॒वः । फाऽगम् | ह॒तिम् । अ॒स्य॒ । झुष्ण॑स्य । चि॒त्। परिहिषम् । यत्। बोजेः । दि॒िवः। परि। मेसिम्। तत्। ना। रित्यदः ॥ क्कन्न ग्रेविहासमरा-वृत्रः फिक सूपैनिरोधहमवान केन्द्रम कोऽपवादार | सम्वसाध (१,५१०) इति 'वत्र समस्तन्यो' 'कर फ्रॉड महानो चमूवमर्पयो जपान इडिनम् इत्येवेन समाधि व्यवेन नपुंसकता | हाबुक्कडत्पाभ्यासः । बोल सहा बदन से पुरा सूरः कडपर्ये प्रवमा | सुस्य सम्बन्धिनः सूर्यनिरोधमत्यर्थः । तमसः उपतेः त्या त्या प्रगतैः । बाद तकृतं निरो · त्यावरणादायन्फनिमाम् 'वामा प्रति इतनसत्यमे बिन' चिदुपरिदिनम् मिडिये मनुः सेवा दिनः परि चोमुबादिना व्यूहे व्यवसापितम्। नन् वा अरः योजना| फलिंग(1) पुनरोपसमय स्मरण सुमचितम् । चार नाम को सुप्रमितम् युद्धयोग इतवानिवचैः । मा के निये प्रति दि (१,१२) हनुम मेरासुः हेम्वशिष्ठवानसिजन कः प्रमूत्, "बद्दानीम्स" 1-1..२.४ ३.३.४. समदनमो ५. १.को..मायकवावा. न. १. बाशिक. मुको... १२-१२. तात्य 11. - ११७