पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ मेरे अ॒स्य मदे॑ स्व॒र्य॑दा मुखिया॑णा॒मनी॑कम् । यद्धं सर्गे त्रिकुकुम्भवद इ॒हो मानु॑षस्य॒ दुर्गे ः ॥ ४ ॥ [1,W4, TAK अ॒स्प । मदे॑ । स्व॒र्य॑म् | डाः। वर्पम् | उम्रिपणाम् । वनीकम् । मत् । स त्रि॒िऽकुकुप् | तेर् 1 अपे | हुईः । मानु॑पस्य | दुईः । अ॒रिति॑िवः ॥४॥ स्कन्दुत्मसम्बाद सोलोमल म बस्य मात (पा २.१.३०) इत्येवमयं ससमौ । तस्युठेच उचभूतक्रियाध्यादतः । मंद आये । सोमवत्व समंदराः कलमात्र मम्मः इदातीः नशाम् अर्पतम् घटिवम् द्वारं स्थापित मित्मचं प्रखबाणाम् गाम् जन समूहम् कान् भ्रमप्रभुज्यते चिन्हों वामका सिन् कि श्रीनि मिः पानि मुनि त्रिनिवतंत्र महार प्रतिनियर्वते । दाना राष्टुरभिमुवो मस्तीस्पर्कः । दिःो हो । ते। मानुषम्य मनुष्यटक अस वो किस मनुष्यजात होग्य | द्वाराणि उनिहाराण प 1 मद्रायन्ते हि गायः बत्मने स्वम् ः परम् माम् कम्यहि मानुनस्य उद्योग युद्धप्रारम्भ त्रिविल अकृतः इन्हें निवास्येन्ट द्वारा वृणोति ॥ ४ ॥ उ० है इन्स्य सोमख पाने महकताय सम्पमिलिहामु निकम् अप्रियाणाम् गवाम् अलीकम् वासियोऽयं इन्डःनिन् मिटरो पर्दैन नोः सम्बन्धीनि कुरः द्वाराणि कपणोति सारगति ॥ ७ ॥ 1-1. सम्दाः देि

मानुष

पिहियानि तुभ्यं॒ पयो॒ यत् पि॒तरावनी॑नां॒ राधेः सुरेत॑स्तु॒रणे हृष्यृ । जे यत्ने क् आय॑जन्न सवाः पय॑ उ॒सिपा॑गाः ॥ ५ ॥ I शु॒भ्य॑म् । पच॑ः । यत् । पि॒तरौ । अन् । शर्षः । सुतैः । तुरणें । अ॒रण्यू इति । शपिं । पद से : १ जा । अयंजन्त । दुर्भायाः ॥ पर्यः । उ॒क्षियोमाः ॥ १५ ॥ सस्करण नं.... तुम् 6.